3-3-173 आशिषि लिङ्लोटौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
आशिषि लिङ्-लोटौ
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
अप्राप्तस्य इच्छां दर्शयितुम् लिङ्लकारः लोट्लकारः च प्रयुज्येते ।
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
लिङ्लकार and लोट्लकार are used to express the desire of something that cannot be easily attained.
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
आशंसनमाशीः, अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुम् इच्छा। प्रकृत्यर्थविशेषणं च एतत्। अशीर्विशिष्टेऽर्थे वर्तमानाद् धातोः लिङ्लोटौ प्रत्ययौ भवतः। चिरं जीव्याद् भवान्। चिरं जीवतु भवान्। आशिषि इति किम्? चिरं जीवति देवदत्तः।
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
'आशीः' इत्युक्ते 'अप्राप्तस्य इच्छा' । यद् किमपि इष्टमस्ति परन्तु न प्राप्तम् (न च लीलया प्राप्तुं शक्यते), तस्य प्राप्तेः इच्छां दर्शयितुम् लिङ्लकारस्य लोट्लकारस्य च प्रयोगः भवति । यथा -
ईश्वरः मे विपुलमायुष्यम् दद्यात् / ईश्वरः मे विपुलमायुष्यम् ददातु ।
भवान् चिरं जीव्यात् / भवान् चिरं जीवतु ।
मम शत्रुः मृषीष्ट । मम शत्रुः म्रियताम् ।
यः लिङ्लकारः आशीषि अर्थे प्रयुज्यते, तस्य निर्देशः 'आशीर्लिङ्लकारः' नाम्ना क्रियते । विधिलिङ्लकारस्य अपेक्षया अस्य रूपाणि भिन्नानि भवन्ति, यतः लिङ्गाशिषि 3.4.116 इत्यनेन आशीर्लिङ्लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । लोट्लकारस्य विषये एतादृशः भेदः नास्ति, अतः लोट्-लकारस्य आशीषि अर्थे अपि भिन्नं नाम न दीयते ।
ज्ञातव्यम् - 'आशीषि' अर्थे लोट्लकारस्य 'तु' प्रत्ययस्य तथा 'हि' प्रत्ययस्य तुह्योस्तातङाशिष्यन्यतरस्याम् 7.1.35 इत्यनेन वैकल्पिकः 'तातङ्' आदेशः अपि भवति । यथा - पठतु/पठतात्, लिख/लिखतात् - आदयः । यत्र लोट्-लकारः अन्येषु अर्थेषु प्रयुज्यते, तत्र तु एतादृशः आदेशः न भवति ।
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
आशिषि लिङ्लोटौ - आशिषि लिङ् । आशिष्यपीत्यर्थः । आशासनमासीः, इष्टप्राप्तीच्छा ।
index: 3.3.173 sutra: आशिषि लिङ्लोटौ
आशीर्विशष्ट इत्याशास्यमान इत्यर्थः । विध्यादिसूत्र एवाशीर्ग्रहणं न कृतम्,'स्मे लोट्' इत्यादिविषयेऽपि परत्वादेष विधिर्यथा स्यादिति । अवश्यं चोतरार्थमिहाशीर्ग्रहणं कर्तव्यम् ॥