1-1-45 इक् यणः सम्प्रसारणम्
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
इक् यणः सम्प्रसारणम्
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः सम्प्रसारणम् नाम्ना ज्ञायते ।
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
An 'इक्' letter that comes as a replacement for a 'यण्' letter is known as सम्प्रसारण.
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
इक् यो यणः स्थाने भूतो भावी वा तस्य सम्प्रसारणम् इत्येषा संज्ञा भवति । यज् - इष्टम् । वप् - उप्तम् । ग्रह् - गृहीतम् । केचिदुभयथा सूत्रम् इदं व्याचक्षते - वाक्यार्थः संज्ञी, वर्णश्चेति । इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसंज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसंज्ञो भवतीति । तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे 6.1.13, वसोः सम्प्रसारणम् 6.4.131 इति । अनुवादे वर्णः सम्प्रसारणाच् च 6.1.108 इति । सङ्ख्यातानुदेशादिह न भवति - अदुहितराम् इति । द्युभ्याम् इत्यत्र दिव उत् 6.1.131 इति तपरकरणाद् दीर्घो न भवति । सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् 6.4.131 इत्येवमादयः ॥
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति सम्प्रसारणम् इति संज्ञा । यण्-वर्णस्य स्थाने आदेशरूपेण विधीयमानः इक्-वर्णः अनेन सूत्रेण सम्प्रसारणसंज्ञां प्राप्नोति । अपि च, यण्-वर्णस्य इक्-वर्णे जायमानम् इदं परिवर्तनम् अपि सम्प्रसारणम् इति नाम्ना एव ज्ञायते । क्रमेण उदाहरणानि एतानि —
कानिचन उदाहरणानि एतानि —
1. यकारस्य सम्प्रसारणम् इकारः — व्यच्-धातोः क्त-प्रत्यये परे ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च 6.1.16 इति सूत्रेण यकारस्य सम्प्रसारणे कृते अन्तिमम् रूपम् सिद्ध्यति —
व्यच् (व्याजीकरणे, तुदादिः, <{6.13}>)
→ व्यच् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
→ व्यच् + त [इत्संज्ञालोपः]
→ व्यच् + इट् + त [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]
→ व् इअ च् + इ + त [ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च 6.1.16 इति यकारस्य सम्प्रसारणम् इकारः । अत्र केवलम् 'य्' इत्यस्य स्थाने एव इकारः विधीयते (न हि 'य' इति अक्षरस्य स्थाने), अतः यकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ व् इ च् + इ + त [सम्प्रसारणाच्च 6.1.108 इति इकार-अकारयोः पूर्वरूप-एकादेशः इकारः ।]
→ विचित ।
2. वकारस्य सम्प्रसारणम् उकारः — वच्-धातोः क्त-प्रत्यये परे वचिस्वपियजादीनां किति 6.1.15 इति सूत्रेण वकारस्य सम्प्रसारणे कृते उकारादेशः जायते —
वचँ (परिभाषणे, अदादिः, <{2.58}>)
→ वच् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
→ वच् + त [इत्संज्ञालोपः]
→ उअच् + त [वचिस्वपियजादीनां किति 6.1.15 इति वकारस्य सम्प्रसारणम् उकारः । अत्र केवलम् 'व्' इत्यस्य स्थाने एव उकारः विधीयते (न हि 'व' इति अक्षरस्य स्थाने), अतः वकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ उच् + त [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः पूर्वरूप-एकादेशः उकारः ।]
→ उक्त [चोः कुः 8.2.30 इति कुत्वम्]
3. रेफस्य सम्प्रसारणम् ऋकारः — त्रि-शब्दात् पूरणार्थे त्रेः सम्प्रसारणम् च 5.2.55 इति सूत्रेण तीय-इति प्रत्ययः तथा च सम्प्रसारणम् अपि भवति, येन 'तृतीय' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
त्रयाणां पूरणम्
→ त्रि + तीय [त्रेः सम्प्रसारणम् च 5.2.55 इति पूरणार्थे तीय-प्रत्ययः]
→ त् ऋ इ + तीय [त्रेः सम्प्रसारणम् च 5.2.55 इति त्रि-शब्दस्य रेफस्य सम्प्रसारणे ऋकारः भवति । अत्र केवलम् 'र्' इत्यस्य स्थाने एव उकारः विधीयते (न हि 'रि' इति अक्षरस्य स्थाने), अतः रेफोत्तरः इकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ त् ऋ + तीय [सम्प्रसारणाच्च 6.1.108 इति ऋकार-इकारयोः पूर्वरूप-एकादेशः ऋकारः ।]
→ तृतीय
प्रकृतसूत्रे
1) यकारस्य तथा यँकारस्य - उभयोः स्थाने सम्प्रसारणेन इकारः विधीयते ।
2) वकारस्य तथा वँकारस्य - उभयोः स्थाने सम्प्रसारणेन उकारः विधीयते ।
3) रेफस्य कोऽपि सवर्णः नास्ति, अतः केवलं रेफस्य स्थाने अनेन सूत्रेण ऋकारः विधीयते ।
4) ऌकारस्य तथा ऌँकारस्य - उभयोः स्थाने सम्प्रसारेण लकारः विधीयते ।
अष्टाध्याय्यां सम्प्रसारणसंज्ञा साक्षात् नवसु सूत्रेषु प्रयुक्ता अस्ति ।
ह्वः सम्प्रसारणं च न्यभ्युपविषु 3.3.72
त्रेः सम्प्रसारणम् च 5.2.55
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे 6.1.13
ह्वः सम्प्रसारणम् 6.1.32
न सम्प्रसारणे सम्प्रसारणम् 6.1.37
सम्प्रसारणाच्च 6.1.108
सम्प्रसारणस्य 6.3.139
वसोः सम्प्रसारणम् 6.4.131
द्युतिस्वाप्योः सम्प्रसारणम् 7.4.67
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
इग्यणः सम्प्रसारणम् - विआवागम्, विआवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति — इग्यणः यणः स्थाने इति । व्याख्यानात्स्थानार्थलाभः ।षष्ठी स्थानेयोगे॑ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् 'षष्ठीस्थानेयोगा' इत्येत॒न्निर्दिश्यमानस्यादेशा भवन्ती॑त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च 'वसोः संप्रसारणं'वचिस्वपियजादीना॑मित्यादौ संप्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य लृकार इति ज्ञेयम् ।
index: 1.1.45 sutra: इग्यणः सम्प्रसारणम्
यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? 'षष्ठी स्थानेयोगा' इत्यत्राधिकारात् । भूत इति । कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति । 'वचिस्वपियजादीनां किति' तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा भवतीति । इष्टम्, उप्तमिति । 'वचिस्वपि' इत्यादिना सम्प्रसारणम् । गृहीतमिति । 'ग्रहिज्या' इत्यादिना । 'ग्रहोऽलिटि दीर्घः' । केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया, स्थानेयोगश्च लभ्यते । 'इग्यणः' इत्यत्र भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च लिङ्गं विभक्तिविशेषणिर्देशः । यदयं 'ष्यङः सम्प्रसारणम्' इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो ज्ञापयति - वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः । 'सम्प्रसारणस्य' इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते - वर्णः संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति । दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्' इति यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते 'तिङ्श्च' इति तरपि 'किमेतिङ्व्ययघाद्' इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित इति संप्रसारणसंज्ञायाम् 'हलः' इति दीर्घत्वं प्राप्नोतीति चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः । द्यौभ्यामित्यत्र 'दिव उत्' इत्युत्वे यणादेशे 'हलः' इति दीर्घत्वं प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः संप्रसारणसंज्ञायाम् शंप्रसारणाच्च' इति पूर्वरूपत्वं प्राप्तम् 'वार्णादाङ्गं बलीयः' इति उवङ बाध्यते ॥