6-1-23 स्त्यः प्रपूर्वस्य सम्प्रसारणं निष्ठायाम्
index: 6.1.23 sutra: स्त्यः प्रपूर्वस्य
निष्ठायाम् इति वर्तते, संप्रसारणम् इति च। स्फी इत्येतन् न स्वर्यते। स्त्यै ष्ट्यै शब्दसंघातयोः। द्वयोरप्येतयोः धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्यस्य प्रपूर्वस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। सम्प्रसारणे कृते यण्वत्त्वं विहतम् इति। निष्ठानत्वं न भवति। प्रस्त्योऽन्यतरस्याम् 8.2.54 इति तु पक्षे मकारः क्रियते। प्रस्तीमः प्रस्तीमवान्। प्रपूर्वस्य इति किम्? संस्त्यानः। संस्त्यानवान्। प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणम् इह अपि य्था स्यात्, प्रसंस्तीतः, प्रस्ंस्तीतवान्। तत् कथं प्रपूर्वस्य इति षष्ठ्यर्थे बहुव्रीहिः? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः तदवयवस्य स्त्यः इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीतः इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति।
index: 6.1.23 sutra: स्त्यः प्रपूर्वस्य
प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥
index: 6.1.23 sutra: स्त्यः प्रपूर्वस्य
स्त्यः प्रपूर्वस्य - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य 'स्त्य' इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घे प्रस्ती- त इति स्थिते —
index: 6.1.23 sutra: स्त्यः प्रपूर्वस्य
द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् । प्रस्त्य इत्येव सिद्ध इति। यथा'प्रस्त्यो' न्यतरस्याम्ऽ इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति।'प्रस्त्यो' न्यतरस्याम्ऽ इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ।ल्र्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा -पूर्वं कायस्येति। व्यधिकरणे षष्ट।लविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति -तत्रेति ॥