6-1-13 ष्यङः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे
index: 6.1.13 sutra: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे
पुत्र पति इत्येतस्योरुत्तरपदयोस् तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थाने इग् भवति इत्यर्थः। कारीषगन्धीपुत्रः। कारिषगन्धीपति। कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। करीषस्य इव गन्धोऽस्य, कुमुदस्य इव गन्धोऽस्य इति बहुव्रीहिः, तत्र उपमानाच् च 5.4.137 इति गन्धस्य इदन्तादेशः। करीषगन्धेः अपत्यम् इत्यण्, तदन्तात् स्त्रियामणिञोरन्नर्षयोर्गुरूपत्तमयोः ष्यङ् गोत्रे 4.1.78 इति ष्यङ्, ततश्च अपि विहिते षष्ठीसमासः, सम्प्रसारणस्य 6.3.139 इति दीर्घत्वम्। ष्यङः इति इम्? भ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योः इति किम्? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुषे इति किम्? कारीषगन्ध्या पतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः। ष्यङः इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात् स विहितः तदादेः इत्येष नियमो न अस्ति, तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति। उपसर्जने तु ष्यङि न भवति। अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः। अतिकारीषगन्ध्यापति। पुत्रपत्योः केवलयोः उत्तरपदयोः इदं सम्प्रसारणं, तदादौ तदन्ते च न भवति, कारीषगन्ध्यापुत्रकुलम्, कारिषगन्ध्यापरमपुत्रः इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङः एव सम्प्रसारणं, निर्दिश्यमानस्य आदेशा भवन्तीति। सम्प्रसारणम् इति चाधिक्रियते विभाषा परेः 6.1.44 इति यावत्।
index: 6.1.13 sutra: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे
ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥
index: 6.1.13 sutra: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे - संप्रसारणस्य दीर्घ इति । 'ढ्रलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑तीत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण् ।अणिञोरनार्षयो॑रिति तस्य ष्यङादेशः ।यस्येति चे॑तीकारलोपः । आदिवृद्धिः ।यङ्श्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति । षष्ठीसमासः । सुब्लुकिकौमुदगन्ध्या-पुत्र॑ इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य, तदुत्तराऽऽकारस्य चसंप्रसारणाच्चे॑ति पूर्वरूपेण इकारेसंप्रसारणस्ये॑ति दीर्घे 'कौमुदगन्धीपुत्र' इति रूपमिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात् ।कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया ।इको ह्रस्वोऽङ्यो गालवस्ये॑ति पाक्षिकं ह्रस्वम#आशङ्क्याह — व्यवस्थितविभाषया ह्रस्वो नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं — गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री — कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह — स्त्रीप्रत्यये चेति । ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः । ततश्चस्त्रीप्रत्यये चानुपसर्जने ने॑ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे चपरमकारीषगन्धीपुत्र॑ इति रूपमिति भावः । इयं परिभाषाष्यङः संप्रसारण॑मिति प्रकृत सूत्रेभाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह — उपसर्जने त्विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः,अत्यादयः॑इति समासे, उपसर्जनह्रस्वः । तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः । अत्रस्त्रीप्रत्यये तदादिनियमो ने॑ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः ।
index: 6.1.13 sutra: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे
ठिग्यणः संप्रसारणम्ऽ इत्यत्रोक्तम् -ठ्वाक्यार्थः संज्ञी वर्णश्चऽ इति, तत्र विधौ वाक्यार्थ उपतिष्ठते इति तदाश्रयेणाऽऽह -यणः स्थान इग्भवतीत्यर्थ इति। तदन्तात् ष्यङिति। ष्यङ्विधावादेशपक्षस्य स्थित्वाल्ल्यब्लोप एषा पञ्चमी, तदन्तमाश्रित्येत्यर्थः। अतद्गुणसंविज्ञानेऽत्र बहुव्रीहिः, अण् प्रत्ययोऽन्तः समीपो यस्य कारीषगन्धेस्तस्मात्परः ष्यङ्त्यिर्थः। प्रत्ययपक्ष एव वामनाचार्यस्य तत्राभिमतः। तथा च'ये च तद्धिते' इत्यत्र वक्ष्यति -ठणिञन्ताद्वा परः ष्यङ् प्रत्यय एषितव्यःऽ इति। इभमर्हतीतीभ्या,'दण्डादिभ्यो यः' इह कारीषगन्ध्यामतिक्रान्तस्य पुत्रोऽतिकारीषगन्ध्यापुत्र इति प्रत्यग्रहणपरिभाषया समुदायस्याष्यङ्न्तत्वेऽपि योऽत्रष्यङ्न्तस्तस्य प्रसङ्गः। तथा पुत्रस्य कुलं पुत्रकुलम्, कारीषगन्ध्यापुत्रकुलमिति वर्णग्रहणे तदादिविधिविज्ञानादिह च तदभावातदादिविध्यभावेऽपि पुत्रपत्यानन्तर्याश्रयं संग्रसारणं प्राप्नोति। नात्र तर्हीदानीमिदं भवति -कारीषगन्धीपुत्रकुलमिति। भवति च यदैतद्वाक्यं भवति -कारीषगन्धायाः पुत्रः कारीषगन्धीपुत्रस्तस्य कुलं कारीषगन्धीपुत्रकुलमिति। न सिध्यतीति चोद्यार्थः। तथा-अतिकारीषगन्ध्यापुत्रकुलमित्यादावपि सर्वत्र पुत्रपत्योः ष्यङ्न्तस्य चानन्तर्यमाश्रित्य सम्प्रसारणप्रसङ्गः। स्यादेतत् -यथा वृक्षे शाखेति वृक्षः शाखाया अवयवी प्रतीयते, तथेहापि, ष्यङ्न्तस्य पुत्रपत्योश्च तत्पुरुषः, तत्र प्रत्यासत्या यस्य तत्पुरुषस्य प्यङ्न्तोऽवयवस्तस्यैव पुत्रपती इति गम्यते, इह न तथेति? एवमप्यवयवावयवस्य समुदायावयवत्वादस्त्येव प्रसङ्गः? नैष दोषः; पुत्रपत्योरिति सप्ततीनिर्द्देशात् ष्यङ्न्तस्य पुत्रपत्योश्च पौर्वापर्यं प्रतीयते, पूर्वोक्तेन न्यायेन तत्पुरुषावयवत्वं च। तत्पुरुषश्च पौर्वापर्यावस्थितावयवद्वयात्मकः। तदिह तत्पुरुषावयवयोः पौर्वापर्योणावस्थितयोरिदं भवतीत्युक्ते ययोः स तत्पुरु,स्तावेताविति गम्यते, ष्यङ्न्तस्य पूर्वपदस्य पुत्रपत्योरुतरपदयोरित्यर्थः। समासे च यसामाच्च पूर्वं नास्ति तत्पूर्वपदम्, यस्माच्च परं नास्ति तदुतरपदम्, - यत् ष्यङ्न्तं न तत्पूर्वपदम्, यच्चोतरपदं न तत्पुत्रपत्यात्मकम्, यच्च पुत्रपत्यात्मकं न तदुतरपदमिति नास्ति प्रसङ्गः। इहापि तर्हि न प्राप्नोति -परमकारीषगन्धीपुत्र इति? तत्राह - प्यङ् इति स्त्रीप्रत्ययग्रहणमिति।'स्त्रियाम्' इति प्रकृत्य विहितत्वात्स्थानिवद्भावेन स्वयमेव वा प्रत्ययत्वाच्च स्त्रीप्रत्ययत्वम्। यदि स्त्रीप्रत्ययग्रहणम्, ततः किम्? इत्यत आह-तेनेति। अप्रधानमूपसर्जनम्। एतदुक्तं भवति -यत्रार्थे स्त्रीप्रत्ययो विहितः स यावति तदन्ते प्राधान्येनोच्यते तावान्समुदायस्तदन्ततया ग्राह्यः। अप्रधाने च यतो विहितस्तदादिके च तदन्ते च न भवति। यदा तत्पुरुषाक्षिप्तमुतरपदं पुत्रपतिभ्यां विशेष्यते तदा तदन्ते प्रसङ्गः, इह तूतरपदेन पुत्रपती विशेष्येते इति भावः। निर्दिश्यमानस्येति। एतच्च'षष्ठीस्थाने योगा' इत्यत्र व्याख्यातम्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इति तु परिभाषा प्रयोजनाबावान्नाश्रिता। सम्प्रसारणग्रहणमुतरार्थम्। इह त्वीशापि सिद्धम्, शकारः सर्वादेशार्थः। तत्रायमप्यर्थः -सम्प्रसारणस्येति योगविभागेन दीर्घत्वं न विधेयं भवति, तदेवोतरार्थत्वं दर्शयति -सम्प्रसारणमिति चेत्यादि। पूर्वं यत्र ष्यङ्न्तं पदमुपरितनं पुत्रपत्यात्मकं स्याद् दृष्ट्वा तत्र ष्यङ् तत्पुरुष इह यण स्थान इग्भावनीयः। यत्रार्थे ष्यङ् स यावत्यपि सति न गुणोऽसाविहेष्टस्तदन्ते यत्रेत्यर्थः प्रधानो न भवति स यतः ष्यङ् तदाद्येव तत्र ॥