8-2-44 ल्वादिभ्यः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.44 sutra: ल्वादिभ्यः
लूञ् छेदने इत्येतत् प्रभृति वृ̄ञ् वरणे इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्यः उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्। ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम्। कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। पूनिः। दुग्वोर्दिर्घश्चेति वक्तव्यम्। दु आदूनः। दु विगूनः। पूञो विनाश इति वक्तव्यम्। पूना यवाः। विनष्टाः इत्यर्थः। विनाशे इति किम्? पूतम् धान्यम्। सिनोतेर्ग्रासकर्मकर्तृकस्य इति वक्तव्यम्। सिनो ग्रासः स्वयम् एव। ग्रासकर्मकर्तृकस्य इति किम्? सिता पाशेन सूकरी। ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति।
index: 8.2.44 sutra: ल्वादिभ्यः
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या -<{SK2412}> । जीनः ॥<!दुग्वोर्दीर्घश्च !> (वार्तिकम्) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ।<!पूञो विनाशे !> (वार्तिकम्) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ।<!सिनोतेर्ग्रासकर्मकर्तृकस्य !> (वार्तिकम्) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥
index: 8.2.44 sutra: ल्वादिभ्यः
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥