पतिः समास एव

1-4-8 पतिः समासे एव आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.8 sutra: पतिः समास एव


पतिः घि समासे एव

Neelesh Sanskrit Brief

Up

index: 1.4.8 sutra: पतिः समास एव


पति-शब्दस्य समासे एव घि-संज्ञा भवति, नान्यथा ।

Neelesh English Brief

Up

index: 1.4.8 sutra: पतिः समास एव


The word पति gets the term घि only when used in a समास.

Kashika

Up

index: 1.4.8 sutra: पतिः समास एव


पतिशब्दस्य घिसंज्ञायां सिद्धायामयं नियमः क्रियते, पतिशब्दः समासे एव घिसंज्ञओ भवति। प्रजापतिना। प्रजापतये। समासे इति किम्? पत्या। पत्ये। एवकार इश्टतोऽवधारणार्थः। दृढमुष्टिना। दृढमुष्टये।

Siddhanta Kaumudi

Up

index: 1.4.8 sutra: पतिः समास एव


पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.8 sutra: पतिः समास एव


घिसंज्ञः। पत्युः पत्युः। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.8 sutra: पतिः समास एव


शेषो घ्यसखि 1.4.7 इत्यनेन पति-शब्दस्य घि-संज्ञायाम् प्राप्तायाम् वर्तमानसूत्रेण सा नियम्यते । पति-शब्दस्य समासे एव घि-संज्ञा भवति । केवल-पति-शब्दस्य न भवतीति अस्य सूत्रस्य अर्थः । अतः प्रजापति, भूपति, सेनापति एतेषां शब्दानाम् घि-संज्ञा भवति, परन्तु 'पति' शब्दस्य घिसंज्ञा न भवति । अतः पति-शब्दस्य रूपाणि केषुचन स्थलेषु मुनि-शब्दात् भिद्यन्ते । यथा, 'पति + ङे' इत्यत्र घि-संज्ञायाः अभावात् घेर्ङिति 7.3.111 इत्यनेन अङ्गस्य गुणः न भवति, अतः इको यणचि 6.1.77 इति यणादेशं कृत्वा 'पत्ये' इति रूपं सिद्ध्यति । 'प्रजापति' इत्यस्य तु घिसंज्ञायाम् सत्याम् मुनि-शब्दवत् एतादृशा प्रक्रिया जायते -

प्रजापति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ प्रजापते + ए [घेर्ङिति 7.3.111 इति अङ्गस्य गुणः ]

→ प्रजापतये [एचोऽयवायावः 6.1.78 इति अयादेशः]

Balamanorama

Up

index: 1.4.8 sutra: पतिः समास एव


पतिः समास एव - अथ पतिशब्दे विशेषं दर्शयति — पतिः समास एव ।शेषो घ्यसखी॑त्यतोघी॑त्यनुवर्तते । तदाह पतिशब्द इति । पत्या । पत्ये इति । घित्वाऽभावान्नात्वगुणाऽभावे यणि रूपम् । पत्युरिति ।ख्यत्या॑दित्युत्त्वम् । पत्याविति । घित्वाऽभावात् 'अच्च घेः' इत्यस्य प्रवृत्तेरभावे 'औत्' इति ङेरौत्त्वे यणि रूपम् । आरम्भसामर्थ्यादेव नियमार्थत्वे सिद्धे एवकारस्तुपतिरेव समासे घि॑रिति विपरीतनियमव्यावृत्त्यर्थः । तेन सुहरिणेत्यादि सिध्यति । समासे तु भूपतये इति ।भूपतिने॑त्याद्युपलक्षणम् । 'सीतायाः पतये नमः' इत्यादि त्वार्षम् । अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दे नित्यं बहुवचनान्त इति ।किमः सङ्ख्यापरिमाणे॑ इत्यनेन किंशब्दाद्बहुत्वसङ्ख्यावच्छिन्नसङ्ख्येयविषयप्रश्न एव डतिरिति भाष्ये स्पष्टत्वादिति भावः ।

Padamanjari

Up

index: 1.4.8 sutra: पतिः समास एव


सिद्धायामिति। प्राप्तायामित्यर्थः, न पुनर्निष्पन्नायाम्, न हि निष्पन्नायां नियमेन निवृत्तिः शक्या वक्तुम्। पतिशब्दः समास एव घिसंज्ञो भवतीति। किं पुनरिदं समासावयवस्य पतिशब्दस्य संज्ञा विधीयते? आहोस्वितदन्तसमासस्य? यदि समासस्य ? पतिश्च गृहं च पतिगृहे-अत्र द्वन्द्वे घिः इति पूर्वनिपातो न प्राप्नोति; अथ पतिशब्दस्य? प्रजापतिनेत्यादिकस्य घिसंज्ञाकार्थ न प्राप्नोति। अथ वा'पतिः समासएव' इति नियमेन किं व्यावर्त्यते? असमस्तः पतिशब्दः। पतिशब्दस्य व्यावर्त्यमाना केन तदन्तस्य व्यावर्त्यते? पतिशब्दसम्बन्धी य ईकारस्तदाश्रया सा घिसञ्ज्ञा भवति, यदि समास एवेत्यर्थो विवक्षितः। तेन समासे पतिशब्दस्यानन्त्यस्यापि भवति-पतिश्च गृहश्च पतिगृहे,'द्वन्द्वे घिः' इति पूर्वनिपातः। पतिशब्दान्तस्य समासस्यापि भवति-प्रजापतिनेति, अत एव वृत्तिकृता पतिशब्दानुरूपसूत्रार्थो दर्शितः। उदाहरणन्तु तदन्तानुरूपं दर्शितम्। अथ कथम् नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥ इति? छन्दोवद्दषयः कुर्वन्ति। अथ पूर्वत्रैव ठसखिपतीऽ इति कस्मान्नोक्तम्? उतरत्र पत्युरेव विकल्पो यथा स्यात्। किञ्च ठसखिपतीऽ इत्युच्यमाने पतिशब्दस्य समासेऽपि न स्यात् - पतिगृहे इति। तथा च सखिशब्दस्य समासावयवस्यापि घिसञ्ज्ञाया अभावात् - सखिगृहे,गृहसखायाविति चानियमः पूर्वनिपातस्य॥