7-4-33 क्यचि च यङि ई अस्य
index: 7.4.33 sutra: क्यचि च
अस्य इति वर्तते। क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। अकृत्सार्वधातुकयोर्दीर्घः 7.4.24 इत्यस्य अपवादः। पृथग्योगकरणमुत्तरार्थम्।
index: 7.4.33 sutra: क्यचि च
अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये <{SK63}> । गव्यति । नाव्यति । लोपः शाकल्यस्य <{SK67}> इति तु न । अपदान्तत्वात् । तथा हि ॥
index: 7.4.33 sutra: क्यचि च
अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥
index: 7.4.33 sutra: क्यचि च
क्यचि च - क्यचि च । 'अस्य च्वौ' इत्यतोऽस्येत्यनुवर्तते ।ई घ्राध्मो॑रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति — अस्येति । अकारस्येत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । नाव्यतीति । नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ।लोपः शाकल्यस्ये॑त्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह — तथा हीति । यथा पदत्वं न भवति तथोच्यते इत्यर्थः ।