एरुः

3-4-86 एः उः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः

Sampurna sutra

Up

index: 3.4.86 sutra: एरुः


लोटः लस्य एः उः

Neelesh Sanskrit Brief

Up

index: 3.4.86 sutra: एरुः


लोट्लकारस्य विषये प्रत्ययस्य 'इ' कारस्य उकारः भवति ।

Neelesh English Brief

Up

index: 3.4.86 sutra: एरुः


The इकार present in the प्रत्ययाs of लोट्लकार is converted to उकार.

Kashika

Up

index: 3.4.86 sutra: एरुः


लोटः इत्येव। लोडादेशानाम् इकारस्य उकारादेशो भवति। पचतु। पचन्तु। हिन्योरुत्वप्रतिषेधो वक्तव्यः। न वा उच्चारणसामर्थ्यात्। अथ वा वा इति वर्तते, सा च व्यवशितविभाषा।

Siddhanta Kaumudi

Up

index: 3.4.86 sutra: एरुः


लोट इकारस्य उः स्यात् । भवतु ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.86 sutra: एरुः


लोट इकारस्य उः। भवतु॥

Neelesh Sanskrit Detailed

Up

index: 3.4.86 sutra: एरुः


लोट्लकारस्य विषये तिङ्प्रत्ययानाम् इकारस्य उकारः भवति । यथा -

  1. परस्मैपदस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य इकारस्य उकारं कृत्वा 'तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति ।

  2. परस्मैपदस्य प्रथमपुरुषबहुवचचनस्य 'झि' प्रत्ययस्य झोऽन्तः 7.1.3 इत्यनेन 'अन्ति' आदेशे कृते अस्य इकारस्य उकारं कृत्वा 'अन्तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति ।

ज्ञातव्यम् -

  1. सिप्-प्रत्ययस्य सेह्यर्पिच्च 3.4.87 इत्यनेन हि-आदेशः भवति । तथा च, मिप्-प्रत्ययस्य मेर्नि 3.4.89 इत्यनेन नि-आदेशः भवति । अस्याम् स्थितौ एतत् वार्तिकम् प्रवर्तते - <!हिन्योरुत्वप्रतिषेधो वक्तव्यः !> । हि-प्रत्ययस्य नि-प्रत्ययस्य च उत्वम् न भवति इत्यर्थः । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।

  2. आत्मनेपदस्य प्रत्ययानां विषये टित आत्मनेपदानां टेरे 3.4.79 अनेन सूत्रेण एकारः विधीयते । एतत् सूत्रम् यद्यपि पूर्वमस्ति, तथापि नित्यत्वात् अस्यैव प्रसक्तिः भवति । अतः वर्तमानसूत्रेण आत्मनेपदानाम् विषये उकारः न विधीयते ।

  3. लोटो लङ्वत् 3.4.85 इत्यनेन लोट्-लकारस्य विषये लङ्लकारस्य गुणाः आरोप्यन्ते । इतश्च 3.4.100 इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । अतः अनेन सूत्रेण लोट्लकारस्यापि प्रत्ययस्थस्य इकारस्य लोपे प्राप्ते वर्तमानसूत्रम् तस्य अपवादरूपेण आगच्छति ।

Padamanjari

Up

index: 3.4.86 sutra: एरुः


लोडादेशानामिकारस्येति । अथ तु - लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात,'तुह्योः विदाङ्कुर्वन्तु' इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात्'सेर्हुः' 'मेर्नुः' इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । ठानि लोट्ऽ, हुझल्भ्यो हेधिःऽ इति लिङ्गं हिनयोरुत्वाभावस्य ॥