1-1-75 एङ्प्राचां देशे वृद्धम्
index: 1.1.75 sutra: एङ् प्राचां देशे
एङ् यस्य अचामादिः तत् प्राचाम् देशे वृद्धम्
index: 1.1.75 sutra: एङ् प्राचां देशे
पूर्वदिशि विद्यमानस्य देशस्य नाम्नः प्रथमस्वरः 'ए' उत 'ओ' इति अस्ति चेत् तस्य 'वृद्धम्' इति संज्ञा भवति ।
index: 1.1.75 sutra: एङ् प्राचां देशे
A word that represent the name of an eastern country and whose first स्वर is ए or ओ is called 'वृद्ध'.
index: 1.1.75 sutra: एङ् प्राचां देशे
यस्य अचामादिग्रहणमनुवर्तते । एङ् यस्य अचामादिः तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति । एणीपचनीयः, भोजकटीयः, गोनर्दीयः । एङिति किम् ? आहिच्छत्रः, कान्यकुब्जः । प्राचाम् इति किम् ? देवदत्तो नाम बाहीकेषु ग्रामः, तत्र भवः दैवदत्तः । देशे इति किम् ? गोमत्यां भवा मत्स्याः गौमताः ।
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ।
॥इति श्रीजयादित्यविरचितायां काशिकायाम् वृत्तौ प्रथमाध्यायस्य प्रथमः पादः ॥
index: 1.1.75 sutra: एङ् प्राचां देशे
एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः ।<!वा नामधेयस्य वृद्धसंज्ञा वक्तव्या !> (वार्तिकम्) ॥ दैवदत्तः । देवदत्तीयः ॥
index: 1.1.75 sutra: एङ् प्राचां देशे
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । वृद्धिर्यस्याचामादिस्तद् वृद्धम् 1.1.73 इत्यतः एङ् प्राचां देशे 1.1.75 इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं तृतीयम् (अन्तिमम्) सूत्रम् । 'शरावती'-इत्याख्याः नद्याः पूर्वदिशि विद्यमानः यः देशः, तस्य नाम्नि आदिवर्णः एकारः ओकारः वा अस्ति चेत् तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । यथा, 'एणीपचन', 'भोजकट', 'गोनर्द' - एते सर्वे शरावतीनद्याः पूर्वदिशि विद्यमानाः प्रदेशाः सन्ति, तथा च एतेषाम् आदिवर्णः एकारः उत ओकारः अस्ति, अतः एतेषाम् सर्वेषाम् प्रकृतसूत्रेण 'वृद्धम्' इति संज्ञा भवति ।
'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । यथा, वृद्धाच्छः 4.2.114 इत्यनेन वृद्धसंज्ञकशब्देभ्यः 'छ' इति तद्धितप्रत्ययः भवितुम् अर्हति ।अयं प्रत्ययः प्रकृतसूत्रेण सिद्धानाम् वृद्धसंज्ञकशब्दानां विषये अपि विधीयते । यथा —
एणीपचनीये / भोजकटे / गोनर्दे जातः [तद्धितवृत्तिः]
→ एणीपचन / भोजकट / गोनर्द + छ [तत्र जातः 4.3.25 अस्मिन् अर्थे सप्तमीसमर्थेभ्यः वृद्धाच्छः 4.2.114 इति 'छ'प्रत्ययः भवति । अग्रे तद्धितान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, ततः च सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङि-प्रत्ययस्य लोपः विधीयते ।]
→ एणीपचन / भोजकट / गोनर्द + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः]
→ एणीपचन् / भोजकट् / गोनर्द् + ईय [यस्येति च 6.4.148 इति अकारलोपः]
→ एणीपचनीय / भोजकटीय / गोनर्दीय
ये देशाः शरावतीनद्याः पूर्वदिशि न विद्यन्ते, तेषाम् विषये अनेन सूत्रेण 'वृद्ध'संज्ञा न भवति । यथा, 'देवदत्त' इत्याख्यः कश्चनप्रदेशः वाहिकग्रामे स्थितः अस्ति, सः च शरावतीनद्याः पूर्वदिशि नैव वर्तते । अतः यद्यपि अस्य शब्दस्य आदिस्वरः एकारः अस्ति, तथापि अस्य शब्दस्य वृद्धसंज्ञा न हि भवति । अस्यां स्थितौ, अस्य प्रदेशस्य विषये वृद्धसंज्ञाविशिष्टम् वाहीकग्रामेभ्यश्च 4.2.117 इति सूत्रमपि न प्रवर्तते । यथा —
देवदत्ते (तदाख्ये प्रदेशे) जातः [तद्धितवृत्तिः]
→ देवदत्त + अण् [तत्र जातः 4.3.25 अस्मिन् अर्थे सप्तमीसमर्थात् 'देवदत्ते' इति शब्दात् वृद्धसंज्ञायाः अभावे वाहीकग्रामेभ्यश्च 4.2.117 इत्यनेन छ-प्रत्ययः नैव भवति, अतः अत्र प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । अग्रे तद्धितान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, ततः च सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङि-प्रत्ययस्य लोपः विधीयते ।]
→ दैवदत्त + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ देवदत्त् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ दैवदत्त
स्मर्तव्यम् — वाहिकग्रामे स्थितस्य देवदत्तप्रदेशस्य नाम्नः <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> इत्यनेन विकल्पेन अपि वृद्धसंज्ञा न भवति, यतः तेन वार्त्तिकेन केवलम् आधुनिकशब्दानाम् एव वृद्धसंज्ञा दीयते ।
index: 1.1.75 sutra: एङ् प्राचां देशे
एङ् प्राचां देशे - एङ् प्राचां । देशविशेषणाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम् ।वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव । तेन घटीयमित्यादि सिद्धम् ।
index: 1.1.75 sutra: एङ् प्राचां देशे
प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि । एणीपचनादिभ्यश्च्छः । दैवदता इति । 'वाहीकग्रामेभ्यश्च' इति वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं स्कोनगरं च वाहीकग्रामौ, तत्र 'वाहीकग्रामेभ्यश्च' इति ठञ्ञिठौ भवतः - सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः । शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः 'उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं वचनात्साध्यम् । गौमता इति । गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः' इति नद्याः पृथग्ग्रहणात् 'एड् प्राचां देशे' 'उदीचां वृद्धादगोत्राद्' इत्यादिषु प्रागुदञ्चौ श्रुतौ, तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति । 'जातिरप्राणिनाम्' इत्येकवद्भावः । क्वचित् 'क्षीरोदके' इति पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् । किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या एवमुद्देशो न भवति - विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति; तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित् प्रागुदीचाविति पाठः, तत्र 'अच्प्रत्यन्ववपूर्वात्' इत्यत्राजितियोगविभागादच्प्रत्ययः । 'उद ईत्' इतीत्वम् । प्रगुदीचमिति पाठे समाहारद्वन्द्वः । 'द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच् । क्वचित् प्रागुदीचेति पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाÄश्चेत्यर्थः ॥