प्राचामवृद्धात् फिन् बहुलम्

4-1-160 प्राचाम् अवृद्धात् फिन् बहुलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


'तस्य अपत्यम्' (इति) प्राचामवृद्धात् बहुलम् फिन्

Neelesh Sanskrit Brief

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


यः शब्दः वृद्धसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे पूर्वदिशि विद्यमानानामाचार्याणाम् मतेन बहुलं फिन् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


अवृद्धाच् छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचाम् इति किम्? ग्लौचुकिः। अवृद्धातिति किम्? राजदन्तिः। उदीचां प्राचामन्यतरस्यां बहुलम् इति सर्व एते विकल्पार्थस् तेषाम् एकेन एव सिध्यति। तत्र आचार्यग्रहणं पूजार्थम्। बहुलग्रहणम् वैचित्र्यार्थम्। कव्चिन् न भवत्येव, दाक्षिः। प्लाक्षिः।

Siddhanta Kaumudi

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


ग्लुचुकायनिः ॥

Balamanorama

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


प्राचामवृद्धात् फिन् बहुलम् - प्राचामवृद्धात् । अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुवग्रहणान्नेह — दाक्षिः ।

Padamanjari

Up

index: 4.1.160 sutra: प्राचामवृद्धात् फिन् बहुलम्


विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह - तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति - क्वचिदिति ॥