वृद्धाच्छः

4-2-114 वृद्धात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.114 sutra: वृद्धाच्छः


गोत्रे इति न अनुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्यौत्तरपदौदीच्यग्राम. कौपधविधीन् तु परत्वाद् बाधते।

Siddhanta Kaumudi

Up

index: 4.2.114 sutra: वृद्धाच्छः


शालीयः । मालीयः । तदीयः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.114 sutra: वृद्धाच्छः


शालीयः। मालीयः। तदीयः। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वार्त्तिकम्) । देवदत्तीयः, दैवदत्तः॥

Balamanorama

Up

index: 4.2.114 sutra: वृद्धाच्छः


वृद्धाच्छः - भवतष्ठक्छसौ । भावत्क इति ।इसुसुक्तान्तात्कः॑ । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह — जश्त्वमिति ।सिति चे॑ति पदत्वेन भत्वस्य बाधादिति भावः । ननु 'भावत' इति कथमण्प्रत्ययः,त्यदादीनि चे॑ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह — वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषुभातेर्डवतु॑रिति डवत्वन्तस्यैव पाठादिति भावः ।

Padamanjari

Up

index: 4.2.114 sutra: वृद्धाच्छः


अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः - अमात्यः, च्छस्यावकाशः - शालीयो मालीयः, आराच्छब्दाच्छाए भवति - आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः - काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः - चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते - माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः -शिवपुर - शैवपुरः, वाडवकर्षाच्छाए भवति - वाडवकर्षीयः। कोपधविधिः -'प्रस्थोतरपदपलद्यादिकोपधादण्' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः -'प्रस्थोतरपदपलद्यादिकोपधादण्' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः - निलीनक - नैलीनकम्, उलूका अस्मिन्सन्ति'तदस्मिन्नस्ति' इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति - औलूकीयः । यस्तु'कोपधादण्' इत्यण्, स जनपदवुञोऽपवादः, तस्यापि'वृद्धादकेकान्त' इत्यत्र'कोपधग्रहणं सोसुकाद्यर्थम्' इति विहितश्छाए बाधको भवति ॥