4-1-157 उदीचां वृद्धात् अगोत्रात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ्
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
'तस्य अपत्यम्' (इति) उदीचामगोत्रात् वृद्धात् फिञ्
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
यः वृद्धसंज्ञकः शब्दः गोत्रसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन फिञ्-प्रत्ययः भवति ।
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
वृद्धं यच्छब्दरूपमगोत्रं, तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचामाचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेन एव भवितव्यम्। नापितायनिः। उदीचाम् इति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः।
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
उदीचां वृद्धादगोत्रात् - उदीचां वृद्धा । वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । 'मते' इति शेषः । आम्नगुप्तिः । अत इञ् । औपगविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः ।
index: 4.1.157 sutra: उदीचां वृद्धादगोत्रात्
कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः - तान्तुवायिः, फिञोऽवकाशः - आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति ।'वा नामदेयस्य वृद्धसंज्ञा वक्तव्या' । पक्षे याज्ञदतायनिरिति भवत्येव ॥