5-3-62 वृद्धस्य च प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
index: 5.3.62 sutra: वृद्धस्य च
अतिशायने वृद्धस्य अजाद्योः ज्यः
index: 5.3.62 sutra: वृद्धस्य च
'अतिशय' अस्मिन् सन्दर्भे 'वृद्ध' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।
index: 5.3.62 sutra: वृद्धस्य च
वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववज् ज्ञाप्यते। सर्वे इमे वृद्धाः, अयम् एषामतिशयेन वृद्धः ज्येष्ठः। उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धः ज्यायान्। अयमस्माज् ज्यायान्। प्रियस्थिर इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सोऽपि भवति। वर्षिष्ठः। वर्षीयान्।
index: 5.3.62 sutra: वृद्धस्य च
ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
index: 5.3.62 sutra: वृद्धस्य च
'वृद्ध' (= old / grown up) इत्यस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 इत्यनेन 'इष्ठन्' तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'वृद्ध'शब्दस्य 'ज्य' इति आदेशः भवति । यथा -
वृद्ध + इष्ठन्
ज्य + इष्ठन् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः]
→ ज्येष्ठ [यस्येति च 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः 6.4.155 इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे आद्गुणः 6.1.87 इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।
वृद्ध + ईयसुँन्
→ वृद्ध + ईयस्
→ ज्य + ईयस् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः]
→ ज्य + आयस् [ज्यादादीयसः 6.4.160 इति ईकारस्य आकारः]
→ ज्यायस् [यस्येति च 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः 6.4.155 इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।]
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति ।
विशेषः - प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 अनेन सूत्रेण 'वृद्ध' शब्दस्य इष्ठन्/ईयसुन्-प्रत्यययोः परयोः 'वर्ष्' इति अपि आदेशः भवति । अतः पक्षे 'वर्षिष्ठ' तथा 'वर्षीयस्' एते प्रातिपदिके अपि सिद्ध्यतः ।
ज्ञातव्यम् -
'वृद्ध' इति 'वृध्' धातोः क्त-प्रत्ययान्तरूपम् । अयम् शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'वृद्ध' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'वृद्ध'शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।
अस्मिन् सूत्रे 'वृद्ध' इत्यनेन 'वृद्ध' इत्यस्य शब्दस्य ग्रहणम् क्रियते, न हि 'वृद्ध' इति व्याकरणविशिष्टस्य संज्ञावाचिशब्दस्य ।
index: 5.3.62 sutra: वृद्धस्य च
वृद्धस्य च - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः ।
index: 5.3.62 sutra: वृद्धस्य च
स्वरूपग्रहणम्, न तु'वृद्धिर्यस्याचामादिः' इति पारिभाषिकस्येत्याह - वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम् - ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः - वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह - इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते - वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद्'युवाल्पयोः कनन्यतरस्याम्' इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥