वृद्धेत्कोसलाजादाञ्ञ्यङ्

4-1-171 वृद्धेत्कोसलाजादाञ् ञ्यङ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्

Sampurna sutra

Up

index: 4.1.171 sutra: वृद्धेत्कोसलाजादाञ्ञ्यङ्


तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् वृद्ध-इत्-कोसल-अजादात् ञ्यङ्

Neelesh Sanskrit Brief

Up

index: 4.1.171 sutra: वृद्धेत्कोसलाजादाञ्ञ्यङ्


'कोसल', 'अजाद' एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति ।

Kashika

Up

index: 4.1.171 sutra: वृद्धेत्कोसलाजादाञ्ञ्यङ्


जनपदशब्द्दत् क्षत्रियातित्येव। वृद्धात् प्रातिपदिकातिकारान्तात् च, कोसलाजादशब्दाभ्यां च अप्त्य ञ्यङ् प्रत्ययो भवति। अञोऽपवादः। वृद्धात् तावत् आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् आवन्त्यः। कौन्त्यः। कौसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरणम् किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्य अपत्यं कौमारः। पाण्डोर्जनपदाब्दात् क्षत्रियाड् ड्यण् वक्तव्यः। पाण्ड्यः। अन्यस्मात् पाण्डव एव। तस्य राजनि इत्येव, आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कुअसल्यः। आजाद्यः।

Siddhanta Kaumudi

Up

index: 4.1.171 sutra: वृद्धेत्कोसलाजादाञ्ञ्यङ्


वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥

Padamanjari

Up

index: 4.1.171 sutra: वृद्धेत्कोसलाजादाञ्ञ्यङ्


ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे'द्व्यञ्मगध' इत्येव सिद्धम् ॥