त्यदादीनि च

1-1-74 त्यदादीनि च वृद्धम्

Sampurna sutra

Up

index: 1.1.74 sutra: त्यदादीनि च


त्यदादीनि च वृद्धम्

Neelesh Sanskrit Brief

Up

index: 1.1.74 sutra: त्यदादीनि च


त्यदादिगणस्य शब्दानाम् 'वृद्धम्' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.74 sutra: त्यदादीनि च


The words of the त्यदादिगण are called 'वृद्ध'.

Kashika

Up

index: 1.1.74 sutra: त्यदादीनि च


यस्य अचामादिग्रहणमुत्तरार्थमनुवर्तते, इह तु न सम्बध्यते । त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति - त्यदीयम्, तदीयम्, एतदीयम्, इदमीयम्, अदसीयम्, त्वदीयम्, त्वादायनिः, मदीयम्, मादायनिः, भवदीयम्, किमीयम् ॥

Siddhanta Kaumudi

Up

index: 1.1.74 sutra: त्यदादीनि च


वृद्धसंज्ञानि स्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.74 sutra: त्यदादीनि च


वृद्धसंज्ञानि स्युः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.74 sutra: त्यदादीनि च


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । वृद्धिर्यस्याचामादिस्तद् वृद्धम् 1.1.73 इत्यतः एङ् प्राचां देशे 1.1.75 इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । त्यदादिगणे विद्यमानानाम् शब्दानाम् 'वृद्ध' इति संज्ञा भवति । - इति अस्य सूत्रस्य आशयः ।

'त्यदादिगणः' इति सर्वादीनि सर्वनामानि 1.1.27 इत्यत्र पाठितस्य सर्वादिगणस्य उपगणः अस्ति । त्यदादिगणे आहत्य द्वादश सर्वनामशब्दाः विद्यन्ते —

त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । इति त्यदादिगणः ॥

एतेषां सर्वेषाम् शब्दानाम् प्रकृतसूत्रेण 'वृद्ध'संज्ञा भवति ।

त्यदादिगणस्य शब्दानां वृद्धसंज्ञायाः प्रयोजनम्

'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । एते सर्वे विधयः त्यदादिगणस्य शब्दानां विषये अपि इष्यन्ते, अतः एतेषाम् अनेन सूत्रेण वृद्धसंज्ञा क्रियते । कानिचन उदाहरणानि एतानि —

  1. वृद्धाच्छः 4.2.114 इति सूत्रेण वृद्धसंज्ञकेभ्यः शब्देभ्यः तद्धितसंज्ञकः 'छ'प्रत्ययः भवति । प्रक्रियाः एतादृश्यः —

त्यस्य / तस्य / यस्य / एतस्य / अस्य / अमुष्य / कस्य इदम् [तद्धितवृत्तिः]

= त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + छ [तस्येदम् 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् वृद्धाच्छः 4.2.114 इति छ-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]

→ त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः । ]

→ त्यदीय / तदीय / यदीय / एतदीय / इदमीय / अदसीय / किमीय

एकस्य इदम्

= एक + छ [तस्येदम् 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् वृद्धाच्छः 4.2.114 इति छ-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]

→ एक + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः । ]

→ एक् + ईय [यस्येति च 6.4.148

→ एकीय

तव / मम इदम् [तद्धितवृत्तिः]

= युष्मद् / अस्मद् + छ [तस्येदम् 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् वृद्धाच्छः 4.2.114 इति छ-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]

→ युष्मद् / अस्मद् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः । ]

→ त्वद् / मद् + ईय [प्रत्ययोत्तरपदयोश्च 7.2.98 इति त्व/म-आदेशः]

→ त्वदीय / मदीय

  1. उदीचां वृद्धादगोत्रात् 4.1.157 इति सूत्रेण 'युष्मद्' / 'अस्मद्' एतयोः वृद्धसंज्ञकशब्दयोः 'फिञ्' इति प्रत्ययः भवति । प्रक्रिया इयम् —

तव / मम अपत्यम्

→ युष्मद् / अस्मद् + फिञ् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे षष्ठीसमर्थात् उदीचां वृद्धादगोत्रात् 4.1.157 इति सूत्रेण फिञ्-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]

→ युष्मद् + अस्मद् + आयनि [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति फकारस्य आयन्-आदेशः ।]

→ त्वद् / मद् + आयनि [प्रत्ययोत्तरपदयोश्च 7.2.98 इति त्व/म-आदेशः]

→ त्वाद् / माद् + आयनि [ञित्-प्रत्यये परे तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ त्वादायनि / मादायनि

  1. त्यदादिगणस्य 'भवत्' इति वृद्धसंज्ञकशब्दात् भवतष्ठक्छसौ 4.2.115 इत्यनेन छस्-प्रत्ययः भवति । प्रक्रिया इयम् —

भवतः इदम्

→ भवत् + छस् [तस्येदम् 4.3.120 अस्मिन् अर्थे षष्ठीसमर्थात् वृद्धाच्छः 4.2.114 इति छ-प्रत्यये प्राप्ते; तदपवादत्वेन भवतष्ठक्छसौ 4.2.115 इत्यनेन छस्-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लोपः ।]

→ भवत् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः । ]

→ भवद् + ईय [सित्-प्रत्यये परे प्रकृतेः सिति च 1.4.16 इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8.2.39 इति तकारस्य जश्त्वे दकारः]

→ भवदीय

Balamanorama

Up

index: 1.1.74 sutra: त्यदादीनि च


त्यदादीनि च - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः ।

Padamanjari

Up

index: 1.1.74 sutra: त्यदादीनि च


उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । 'उदीचां वृद्धादगोत्राद्' इति फञ्, 'प्रत्ययोतरपदयोश्च' ॥