प्रत्ययस्य लुक्श्लुलुपः

1-1-61 प्रत्ययस्य लुक्श्लुलुपः अदर्शनं

Sampurna sutra

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


प्रत्ययस्य अदर्शनम् लुक्-श्लु-लुपः

Neelesh Sanskrit Brief

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


प्रत्ययस्य लोपः यदि 'लुक्', 'श्लु', 'लुप्' एतैः विशिष्टशब्दैः क्रियते, तर्हि तादृशस्य लोपस्य क्रमेण 'लुक्', 'श्लु', 'लुप्' इति संज्ञा दीयते ।

Neelesh English Brief

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


The elision of a प्रत्यय done using the specific words लुक्, श्लु and लुप् is respectively known by the terms लुक्, श्लु, लुप्.

Kashika

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


अदर्शनम् इति वर्तते । प्रत्यय अदर्शनस्य लुक्, श्लु, लुपित्येताः संज्ञा भवन्ति । अनेकसंज्ञाविधनाच्च तद्भावितग्रहणम् इह विज्ञायते । लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञम् भवति ; श्लुसंज्ञाभावितं श्लुसंज्ञं भवति ; लुप्संज्ञाभावितं लुप्संज्ञं भवति । तेन संज्ञानां सङ्करो न भवति । विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते । अत्ति ; जुहोति ; वरणाः । प्रत्ययग्रहणम् किम् ? अगस्तयः, कुण्डिनाः । लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि 1.2.49, जुहोत्यादिभ्यः श्लुः 2.4.75, जनपदे लुप् 4.2.71 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


व्याकरणशास्त्रे निर्दिष्टासु संज्ञासु अन्यतमाः सन्ति 'लुक्', 'श्लुः', 'लुप्' एताः तिस्रः संज्ञाः । प्रत्ययस्य लोपस्य निर्देशार्थम् व्याकरणशास्त्रे एताः तिस्रः संज्ञाः प्रयुज्यन्ते । तदित्थम् —

1) केषुचित् सूत्रेषु लुक् इति शब्देन कस्यचन प्रत्ययस्य लोपः निर्दिष्टः अस्ति । यथा, षड्भ्यो लुक् 7.1.22 अनेन सूत्रेण षट्-संज्ञकात् शब्दात् विहितस्य जस्-प्रत्ययस्य लोपः उच्यते, सः च 'लुक्' इति शब्देन निर्दिश्यते । एतादृशः 'लुक्'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुक्' इति नाम्ना एव ज्ञायते । अतः अत्र 'जस्-प्रत्ययस्य लुक्-भवति' इति वाक्यप्रयोगः भवितुम् अर्हति ।

2) केषुचन अन्येषु सूत्रेषु श्लुः इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, जुहोत्यादिभ्यः श्लुः 2.4.75 अनेन सूत्रेण जुहोत्यादिगणस्य शब्देभ्यः विहितस्य शप्-प्रत्ययस्य लोपः उच्यते, सः च 'श्लुः' इति संज्ञया निर्दिश्यते । एतादृशः 'श्लुः'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'श्लुः' इति नाम्ना एव ज्ञायते ।

3) केषुचन अपरेषु सूत्रेषु लुप् इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, लुप् च 4.3.166 इत्यनेन सूत्रेण 'अण्' इति तद्धितप्रत्ययस्य लोपः उच्यते, सः च 'लुप्' इति शब्देन निर्दिश्यते । एतादृशः 'लुप्' इति शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुप्' इति नाम्ना एव ज्ञायते ।

अनेन प्रकारेण अष्टाध्याय्यां प्रत्ययस्य लोपः त्रिभिः शब्दैः उक्तः दृश्यते, तस्य च यथासङ्ख्यम् (ताः एव) तिस्रः संज्ञाः दत्ताः सन्ति । कुत्रचित् तु केवलम् 'लोपः' इत्येतं शब्दम् उपयुज्य अपि प्रत्ययलोपः कृतः दृश्यते । यथा, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सूत्रेण अपृक्त-सुँ-प्रत्ययस्य लोपः केवलं 'लोपः' इति संज्ञया एव उक्तः अस्ति । एतादृशः लोपः तु 'लुक् / श्लुः / लुप्' एताभिः तिसृभिः संज्ञाभिः नैव परिगण्यते ।

'लु' इति निर्देशः

लुक्, श्लुः, तथा लुप् - एताभिः संज्ञाभिः कृतः लोपः अष्टाध्याय्यां एकत्ररूपेण 'लु' इति शब्देन निर्दिश्यते । यथा, न लुमताङ्गस्य 1.1.63 इत्यस्मिन् सूत्रे प्रयुक्तः 'लु' इति शब्दः लुक्-श्लु-लुप्-संज्ञानाम् एकत्ररूपेण निर्देशं करोति । यस्य प्रत्ययस्य लोपः 'लुक्', 'श्लुः' उत 'लुप्' एताभ्यः एकया संज्ञया क्रियते, तस्यैव विषये न लुमताङ्गस्य 1.1.63 इति सूत्रम् प्रयोक्तव्यम्, केवलम् 'लोप'संज्ञया कृतस्य प्रत्ययलोपस्य विषये इदं सूत्रं न हि प्रयोक्तव्यम्, इति अत्र आशयः ।

लुक्/श्लुः/लुप्-इत्यनेन उक्तस्य लोपस्य सर्वादेशत्वम्

यत्र प्रत्ययस्य लोपः लुक्, श्लुः, लुप् - एताभिः संज्ञाभिः उक्तः अस्ति, तत्र अलोऽन्त्यस्य 1.1.52 उत आदेः परस्य 1.1.54 इत्यतेतयोः परिभाषयोः प्रयोगः नैव करणीयः, अपि तु सम्पूर्णस्यैव प्रत्ययस्य लोपः करणीयः । यथा, षड्भ्यो लुक् 7.1.22 इत्यनेन सूत्रेण 'जस्'प्रत्ययस्य उक्तः लुक् सम्पूर्णप्रत्ययस्य भवति, न हि केवलम् आदिस्थस्य अकारस्य उत अन्ते विद्यमानस्य सकारस्य । परन्तु 'लोपः' इत्यनया संज्ञया प्रत्ययलोपे कृते तु यथायोग्यं अलोऽन्त्यस्य 1.1.52 इत्यनेन अन्तिमवर्णस्य उत आदेः परस्य 1.1.54 इत्यनेन आदिवर्णस्य एव लोपः भवति । यथा, क्यस्य विभाषा 6.4.50 इत्यनेन क्यच्/क्यङ्-प्रत्यययोः उक्तः लोपः आदेः परस्य 1.1.54 इत्यनेन केवलम् आदिस्थस्य यकारस्य विषये एव भवति ।

तिसृणाम् संज्ञानाम् प्रयोजनम्

'प्रत्ययस्य लोपः' इति एकस्यैव कार्यस्य निर्देशार्थम् अष्टाध्याय्याम् तिस्रः संज्ञाः आचार्येण विशिष्टेन हेतुना दत्ताः सन्ति । प्रत्येकं संज्ञाम् अधिकृत्य पृथक् पृथक् विशिष्टं कार्यं भवितुम् अर्हति । तदित्थम् —

[1] श्लु-संज्ञायाः प्रयोजनम् — यत्र 'श्लुः' संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र श्लौ 6.1.10 इत्यनेन प्रकृतेः द्वित्वं भवति । यथा -

दा + लट् ['दा' धातोः वर्तमाने लट् 3.2.123 इति लट्-लकारप्रत्ययः]

→ दा + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि.. 3.4.78 इति तिप्-प्रत्ययः]

→ दा + शप् + ति [कर्तरि शप् 3.1.68 इति शप् विकरणप्रत्ययः]

→ दा + ति [जुहोत्यादिभ्यः श्लुः 2.4.75 इत्यनेन शप्-प्रत्ययस्य श्लुः ।]

→ दा + दा + ति [श्लु-संज्ञया प्रत्ययलोपे कृते श्लौ 6.1.10 इति प्रकृतेः द्वित्वम् भवति ।]

→ द + दा + ति [ह्रस्वः 7.4.59 इति अभ्यासह्रस्वः]

→ ददाति

[2] लुप्-संज्ञायाः प्रयोजनम् — यत्र 'लुप्' इति संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र लुपि युक्तवद्व्यक्तिवचने 1.2.51 अनेन सूत्रेण लुप्तप्रत्ययान्तशब्दस्य वचनम् (लिङ्गं च) प्रकृतिम् अनुसरति, न हि विशेष्यम् । यथा -

पञ्चालानाम् निवासः [तद्धितवृत्तिः]

→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् तस्य निवासः 4.2.69 इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति षष्ठीप्रत्ययस्य लोपः ।]

→ पञ्चाल [ जनपदे लुप् 4.2.81 इत्यनेन अण्-प्रत्ययस्य लुप् ।]

→ पञ्चाल [लुपि कृते सिद्धः 'पञ्चाल' इति शब्दः यद्यपि 'जनपद' शब्दस्य विशेषणम् अस्ति, तथापि सः वंशवाचिनम् 'पञ्चाल'शब्दम् (इत्युक्ते, मूलप्रकृतिम्) अनुसरति । वंशवाची पञ्चालशब्दः भाषायां नित्यबहुवचनान्तः एव प्रयुज्यते, अतः अत्रापि जनपदवाचकः पञ्चालशब्दः बहुवचने एव प्रयुज्यते ।]

→ पञ्चालाः जनपदः। [वाक्ये प्रयोगसमये 'जनपद' शब्दस्य एकवचनत्वेऽपि पञ्चालशब्दस्य बहुवचनमेव प्रयुज्यते । ]

[3.1] लुक्-संज्ञायाः विशेषं प्रयोजनम् — तद्धितप्रत्ययस्य यदा 'लुक्' भवति तदा लुक्तद्धितलुकि 1.2.49 इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुक् भवति । यथा -

आमलक्याः फलम् [तद्धितवृत्तिः]

→ आमलकी + अण् [अवयवे च प्राण्यौषधिवृक्षेभ्यः4.3.135 इति वृक्षस्य अवयवस्वरूपम् यत् फलम्, तस्य निर्देशार्थम् अण्-प्रत्ययः]

→ आमलकी [फले लुक् 4.3.163 इति अण्-प्रत्ययस्य लुक्]

→ आमलक [लुक् तद्धितलुकि 1.2.49 इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्य लुक् । अत्र पूर्वसोपाने अण्-प्रत्ययस्य यदि लुकि कृते अस्मिन् सोपाने स्त्रीप्रत्ययस्य अपि लुक् भवितुम् अर्हति । ]

[3.2] लुक्-संज्ञायाः सामान्यं प्रयोजनम् — सामान्यरूपेण, प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति सूत्रेण प्रत्ययविशिष्टम् अङ्गकार्यम् अवश्यं भवितुम् अर्हति । परन्तु एतादृशम् अङ्गकार्यम् यत्र न इष्यते, तत्र 'लुक् / श्लुः / लुप्' एतासु अन्यतमां संज्ञां प्रयुज्य प्रत्ययस्य लोपः करणीयः — इति न लुमताङ्गस्य 1.1.63 इति सूत्रेण उच्यते । अस्यां स्थितौ 'लुप्' उत 'श्लुः' इत्यनेन लोपे कृते अनिष्टं कार्यम् आपतति चेत् तत्र (अन्यपर्यायस्य अभावं दृष्ट्वा) 'लुक्' इति संज्ञया प्रत्ययस्य लोपः क्रियते । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् जस्-प्रत्ययस्य षड्भ्यो लुक् 7.1.22 इति सूत्रेण लुक् उच्यते । अत्र प्रक्रियायाम् जस्-प्रत्ययविशिष्टस्य अङ्गकार्यस्य निषेधः इष्यते, अतः अत्र जस्-प्रत्ययस्य लोपार्थम् लुक्/श्लुः/लुप्-एतासु अन्यतमा संज्ञा आवश्यकी वर्तते । अस्यां स्थितौ अत्र जस्-प्रत्ययस्य श्लुः क्रियते चेत् तत्र द्वित्वस्य अतिप्रसङ्गः स्यात्; एवमेव जस्-प्रत्ययस्य लुप्-क्रियते चेत् 'पञ्चन्'-शब्दस्य वचनम् लिङ्गं च विशेष्यम् नैव अनुसरेत् । अतः अत्र जस्-प्रत्ययस्य लोपः श्लुः उत लुप् इति संज्ञया नैव सम्भवति । अस्यां स्थितौ 'लुक्' इति अवशिष्टया संज्ञया एव प्रत्ययस्य लोपः क्रियते । सम्पूर्णा प्रक्रिया इयम् —

पञ्चन् + जस् [नकारान्त-नपुंसकलिङ्गात् 'पञ्चन्' शब्दात् प्रथमाबहुवचनस्य विवक्षायाम् जस्-प्रत्ययः]

→ पञ्चन् + शि [जश्शसोः शिः 7.1.20 इति प्रत्ययस्य शि-आदेशः]

→ पञ्चन् [षड्भ्यो लुक् 7.1.22 इति षट्-संज्ञकात् 'पञ्चन्' शब्दात् विहितस्य जस्-प्रत्ययस्य (शि-प्रत्ययस्य) लुक् । अत्र श्लुः अथवा लुप् क्रियते चेत् अनिष्टं कार्यं स्यात् । एवमेव, अत्र 'लोपः' इति शब्देन लोपः क्रियते चेत् अग्रिमसोपाने अङ्गकार्यस्य निषेधः नैव सम्भवेत् । अत्र अतः अत्र लुक्-शब्देन प्रत्ययलोपः क्रियते ।

→ पञ्च [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सर्वनामस्थानसंज्ञके प्रत्यये परे अङ्गस्य प्राप्तः अनिष्टः उपधादीर्घः न लुमताङ्गस्य 1.1.63 इति सूत्रेण निषिध्यते । अत्र अत्र उपधादीर्घः न भवति । अग्रे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लुप्तप्रत्ययस्य लक्षणम् 'पदत्वम्' आधारीकृत्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः भवति । अयं नकारलोपः अङ्गकार्यम् नास्ति अतः अयम् तु न लुमताङ्गस्य 1.1.63 इत्यनेन न प्रतिषिध्यते ।

Balamanorama

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


प्रत्ययस्य लुक्श्लुलुपः - अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना ।फले लुक्,जुहोत्यादिभ्यः श्लुः॑ 'जनपदे लुप्' इत्यादिविधिप्रदेशेषुअस्य सूत्रस्य शाटकं वये॑तिवद्भाविज्ञानान्नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् — ।

Padamanjari

Up

index: 1.1.61 sutra: प्रत्ययस्य लुक्श्लुलुपः


'अदर्शनम्' इति सम्बन्धात् 'प्रत्ययस्य' इति कर्मणि षष्ठी । यदि प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया भावितस्यापि शपोऽदर्शनस्य 'श्लौ' इत्यत्र ग्रहणाद् द्विर्वचनं स्यात्; जुहोतीति-'उतो वृद्धिर्लुकि हलि' इति वृद्धिः स्यात्; हरीतक्या फलानि-'लुक्तद्धितलुकि' इति ङीषो लुक् स्यात्; 'लवणाल् लुक्' लवणस्सूपः, युक्तवद्भावः स्यात्; तथा लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना गोमतीभूता ब्राह्मणीति च्वेर्लोपे 'लुक् तद्धितलुकि' इति लुक् स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि । यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात् । एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् ! तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्, विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति, तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति, यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव ' न लुमताङ्गस्य' इति निषेधः । वरणा इति । 'अदूरभवश्च' इत्यणः 'वरणादिभ्यश्च' इति लुप् । प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः, तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य संप्रत्ययात् । 'गोस्त्रियोरुपसर्जनस्य' इत्यत्र योगो विभज्यते - 'गोरुपसर्जनस्य स्त्रियाः' इति, 'लुक् तद्धितलुकि' इति स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे गमेर्डो लुक् स्यात्, 'कंसीयपरशब्ययोर्यञञौ लुक् च' इत्यत्र ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं न कर्तव्यम् । यत्र तर्हि न कश्चिन्निर्दिश्यते - 'अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च' इति, अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि 'यस्कादिभ्यो गोत्रे' इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे यो विहितस्तस्य लुक्, तथा 'जनपदे लुप्' इत्यत्र 'ङ्याप्प्रातिपदिकातप्रत्ययः ' इत्यनुवृतेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्यैव लुप् । 'लवणाल्लुक्' इत्यदिष्वपि प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं भवति । एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन् 'यञञोश्च',शुपो धातु प्रातिपदिकयोः' इत्यादिषु यत्रानेकाल् प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, 'लवणाल्लुक्' इत्यादौ तु आदेः स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् 'घोर्लोपो लेटि वा' इति लोपे प्रकृते 'लुग्वा दुहदिह' इति लुकं शास्ति,तज्ज्ञापयति - 'लुगादयः सर्वादेशाः' इति । 'अलोऽन्त्यस्य' ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति, 'घोर्लोपः' इत्यत्र तावदसंजातविरोधित्वाद् 'अलोऽन्त्यस्य' इति प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति । सामान्येन च ज्ञापकं समर्थयिष्यते - 'लोपव्यतिरिक्तमदर्शनं सर्वादेशः' इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति प्रश्नः । इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति । असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र 'लुगणिञोः' इत्यतो लुग्ग्रहणमनुवर्तते वा ? न वा ? अनुवृतौ - स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक् च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि विभक्तिमात्रश्रवणप्रसङ्गः । अथ निवृतम् - ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः । अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न स्यात्; प्रत्ययग्रहणे तु सति लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति । परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते; तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च विवक्षिते 'गोत्रे लुगचि' इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य' इति यलोपे चगस्तीया इति सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि कुण्डिनजादेशे कौण्डिन्यशब्दादपि 'कण्वादिभ्यो गोत्रे' इति अणि कृते 'आपत्यस्य' इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् । वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन ज्ञापकमगतिकगति' इत ॥