जश्शसोः शिः

7-1-20 जश्शसोः शिः नपुंसकात् च

Sampurna sutra

Up

index: 7.1.20 sutra: जश्शसोः शिः


नपुंसकात् अङ्गात् जस्-शसोः शिः

Neelesh Sanskrit Brief

Up

index: 7.1.20 sutra: जश्शसोः शिः


नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.20 sutra: जश्शसोः शिः


The जस्/शस्-प्रत्ययs that follow a नपुंसकलिङ्ग word get 'शि' आदेश.

Kashika

Up

index: 7.1.20 sutra: जश्शसोः शिः


नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययमादेशो भवन्ति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्तीति।

Siddhanta Kaumudi

Up

index: 7.1.20 sutra: जश्शसोः शिः


क्लीबादनयोः शिः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.20 sutra: जश्शसोः शिः


क्लीबादनयोः शिः स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.20 sutra: जश्शसोः शिः


नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य 'जस् / शस्' प्रत्यययोः 'शि' इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशः भवति । ('शि' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे 'शि' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शि' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।

अस्मिन सूत्रे प्रोक्तः 'शि' अयमादेशः शि सर्वनामस्थानम् 1.1.42 इति 'सर्वनामस्थान' संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि -

  1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]

→ फल + शि [जश्शसोः शिः 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ]

→ फल + इ [शकारस्य इत्संज्ञा, लोपः ]

→ फल नुम्+ इ [नपुंसकस्य झलचः 7.1.72 इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः]

→ फल न् + इ [इत्संज्ञालोपः]

→ फलानि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]

  1. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]

→ पयस् + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]

→ पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]

→ पयान्स् + इ [सान्तमहतः संयोगस्य 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]

→ पयांसि [नश्चापदान्तस्य झलि 8.3.24 इति नकारस्य अनुस्वारः]

  1. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]

→ जगत् + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]

→ जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]

→ जगन्ति

  1. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः]

→ वारि + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]

→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]

→ वारि न् + इ [इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]

→ वारी + नि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]

→ वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि 8.4.2 इति णत्वम्]

Balamanorama

Up

index: 7.1.20 sutra: जश्शसोः शिः


जस्शसोः शिः - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।

Padamanjari

Up

index: 7.1.20 sutra: जश्शसोः शिः


कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥