7-1-20 जश्शसोः शिः नपुंसकात् च
index: 7.1.20 sutra: जश्शसोः शिः
नपुंसकात् अङ्गात् जस्-शसोः शिः
index: 7.1.20 sutra: जश्शसोः शिः
नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।
index: 7.1.20 sutra: जश्शसोः शिः
The जस्/शस्-प्रत्ययs that follow a नपुंसकलिङ्ग word get 'शि' आदेश.
index: 7.1.20 sutra: जश्शसोः शिः
नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययमादेशो भवन्ति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्तीति।
index: 7.1.20 sutra: जश्शसोः शिः
क्लीबादनयोः शिः स्यात् ॥
index: 7.1.20 sutra: जश्शसोः शिः
क्लीबादनयोः शिः स्यात्॥
index: 7.1.20 sutra: जश्शसोः शिः
नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य 'जस् / शस्' प्रत्यययोः 'शि' इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशः भवति । ('शि' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे 'शि' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शि' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।
अस्मिन सूत्रे प्रोक्तः 'शि' अयमादेशः शि सर्वनामस्थानम् 1.1.42 इति 'सर्वनामस्थान' संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि -
→ फल + शि [जश्शसोः शिः 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ]
→ फल + इ [शकारस्य इत्संज्ञा, लोपः ]
→ फल नुम्+ इ [नपुंसकस्य झलचः 7.1.72 इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः]
→ फल न् + इ [इत्संज्ञालोपः]
→ फलानि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]
→ पयस् + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]
→ पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]
→ पयान्स् + इ [सान्तमहतः संयोगस्य 6.4.10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]
→ पयांसि [नश्चापदान्तस्य झलि 8.3.24 इति नकारस्य अनुस्वारः]
→ जगत् + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]
→ जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]
→ जगन्ति
→ वारि + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]
→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]
→ वारि न् + इ [इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]
→ वारी + नि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]
→ वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि 8.4.2 इति णत्वम्]
index: 7.1.20 sutra: जश्शसोः शिः
जस्शसोः शिः - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।
index: 7.1.20 sutra: जश्शसोः शिः
कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥