6-4-50 क्यस्य विभाषा असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः हलः
index: 6.4.50 sutra: क्यस्य विभाषा
क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मनः इच्छति, समिधम् इव आत्मानमाचरतीति वा क्यच्क्यङौ यथायोगम् कर्तव्यौ।
index: 6.4.50 sutra: क्यस्य विभाषा
हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य <{SK44}> । अतो लोपः <{SK2308}> । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥<!मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न !> (वार्तिकम्) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥
index: 6.4.50 sutra: क्यस्य विभाषा
हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥
index: 6.4.50 sutra: क्यस्य विभाषा
क्यस्य विभाषा - क्यस्य विभाषा । 'यस्य हलः' इत्यतो हल इति पञ्चम्य्नतमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — हलः परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्रते,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्याह — आदेः परस्येति । तथा च मिध् अ इता इति स्थिते आह — अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह — तस्य स्थानिवत्त्वादिति । क्यच्सूत्रेमान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकम् । मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिकं विवृण्वन्नाह — मान्तप्रकृतिकेति ।
index: 6.4.50 sutra: क्यस्य विभाषा
क्यस्य इति क्यच्क्यङेः सामान्येन ग्रहणम्, क्यषस्तु हलन्तादसम्भवः । समिधमिवात्मानमाचरतीति । अपपाठोऽयम्, एवं हि क्यङे वाक्यं न प्रदर्शितं स्यात्, क्यचश्च द्वितीयं वाक्यामनर्थकं स्यात् । विधिभेदान्नानर्थकमिति चेत् यद्येवम्, अधिकरणाच्चेति वक्तव्यम् इत्यस्यापि प्रदर्शनीयं स्यात् । तस्मात्समिदिवाचरतीति पाठः । अत्र केचित्कण्ड्वादियकोऽपि ग्रहणमिच्छन्ति, क्यस्य इति कतो यकारस्य ग्रहणे तात्पर्यम्, ताअदित्वं ककारस्याविवक्षितं वदन्ति, नेति वयमादित्वाविक्षायं प्रमाणाभावात् ॥