जनपदे लुप्

4-2-81 जनपदे लुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.81 sutra: जनपदे लुप्


देशे तन्नाम्नि यश्चातुरर्थिकः प्रत्ययः भवति, तस्य देशविशेषे अनपदेऽभिधेये लुब् भवति। ग्रामसमुदायो जनपदः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। मत्स्याः। अङ्गाः। बङ्ङाः। मगधाः। सुह्माः। पुण्ड्राः। इह कस्मान् न भवति, उदुम्बराः अस्मिन् सन्ति औदुम्बरो जनपदः, वैदिशो जनपदः इति? तन्नाम्नि इति वर्तते। न च अत्र लुबन्तं तन्नामधेयं भवति।

Siddhanta Kaumudi

Up

index: 4.2.81 sutra: जनपदे लुप्


जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.81 sutra: जनपदे लुप्


जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥

Balamanorama

Up

index: 4.2.81 sutra: जनपदे लुप्


जनपदे लुप् - जनपदे लुप् । चातुरर्थिकस्येति । प्रकरणलभ्यमिदम् ।