1-1-54 आदेः परस्य आदेशे षष्ठी स्थाने अलः
index: 1.1.54 sutra: आदेः परस्य
परस्य आदेः अलः
index: 1.1.54 sutra: आदेः परस्य
निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते ।
index: 1.1.54 sutra: आदेः परस्य
The आदेश told on the latter word of a given निमित्त happens on its first letter.
index: 1.1.54 sutra: आदेः परस्य
परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यम् शिष्यते ? यत्र पञ्चमीनिर्देशः । तद् यथा ईदासः 7.2.83 आसीनो यजते । द्व्यन्तरुपसर्गेभोऽप ईत् 6.3.97 द्वीपम्, अन्तरीपम्, प्रतीपम्, समीपम् ॥
index: 1.1.54 sutra: आदेः परस्य
परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य <{SK42}> इत्यस्यापवादः ॥
index: 1.1.54 sutra: आदेः परस्य
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
index: 1.1.54 sutra: आदेः परस्य
एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्त्वा तस्मात् परस्य आदेशः उक्तः अस्ति, तत्र सःआदेशः स्थानिनः आदिवर्णस्यैव भवति — इति अस्य सूत्रस्य आशयः । अलोऽन्त्यस्य 1.1.52 इत्यनेन प्राप्तस्य अन्त्यादेशस्य अयम् अपवादः । कानिचन उदाहरणानि एतानि —
1) उदः स्थास्तम्भोः पूर्वस्य 8.4.61 अनेन सूत्रेण उद्-उपसर्गात् परस्य स्था-धातोः पूर्वसवर्णः (थकारः) आदेशः भवति । अत्र अस्मिन् सूत्रे उद्-उपसर्गात् परस्य आदेशः उक्तः अस्ति, अतः प्रकृतसूत्रेण अयम् आदेशः परशब्दस्य (स्था-धातोः) प्रथमवर्णस्य स्थाने (सकारस्य स्थाने) एव आगच्छति । प्रक्रिया इयम् —
उद् + स्थानम् [स्था-धातोः ल्युट्-प्रत्यये कृते स्थानम् इति शब्दः सिद्ध्यति ।]
→ उत् + स्थानम् [खरि च 8.4.55 इति चर्त्वम्]
→ उत् + थ्थानम् [उदः स्थास्तम्भोः पूर्वस्य 8.4.61 इति 'स्था' इत्यस्य पूर्वसवर्णः (थकारादेशः) भवति । आदेः परस्य 1.1.54 इत्यनेन सः आदि-वर्णस्य स्थाने विधीयते ।]
→ उत्थ्थानम्
→ उत्थानम् [झरो झरि सवर्णे 8.4.65 इत्यनेन थकारस्य विकल्पेन लोपः]
2) द्व्यन्तरुपसर्गेभ्योऽप ईत् 6.3.97 इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः भवति । अत्रापि पूर्वनिमित्तं निर्दिश्य स्थानिनः आदेशविधानं कृतम् अस्ति, अतः अत्र 'अप्' शब्दस्य अकारस्य अयम् आदेशः भवति । प्रक्रिया इयम् —
द्विर्गता आपः यस्मिन् [अनेकमन्यपदार्थे 2.2.24 इति अस्वपदविग्रहः बहुव्रीहिसमासः]
→ द्वि अप् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]
→ द्वि अप् अ [ऋक्पूरब्धूःपथामानक्षे 5.4.74 इत्यनेन 'अ' इति समासान्तप्रत्ययः]
→ द्वि ईप् अ [द्व्यन्तरुपसर्गेभ्योऽप ईत् 6.3.97 इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः । आदेः परस्य 1.1.54 इति आदिवर्णस्य आदेशः]
→ द्वीप [अकः सवर्णे दीर्घः 6.1.101 इति दीर्घः]
3) यस्य हलः 6.4.49 इति सूत्रेण हल्-वर्णात् परस्य 'य' इत्यस्य लोपः भवति । अत्रापि पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अतः अयं लोपः 'य' इत्यस्य आदिवर्णस्य (इत्युक्ते य्-इति व्यञ्जनस्य एव भवति ।] यथा, 'भिद्'धातोः यङ्-प्रत्यये कृते 'बेभिद्य' इति आतिदेशिकधातुः सिद्ध्यति । अस्य 'तुमुन्' प्रत्ययस्य प्रक्रियायाम् अनेन सूत्रेण यकारस्य लोपः विधीयते —
बेभिद्य + तुमुन् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इति तुमुन्-प्रत्ययः]
बेभिद्य + इट् + तुम् [आर्धधातुकस्येड् वलादेः 7.2.35 इति इडागमः]
→ बेभिद् अ + इ + तुम् [हल्-वर्णात् परस्य (दकारात् परस्य) 'य' इत्यस्य यस्य हलः 6.4.49 इति लोपः । आदेः परस्य 1.1.54 इत्यनेन केवलम् य् इति व्यञ्जनस्य एव लोपः क्रियते, न हि तदनन्तरं विद्यमानस्य अकारस्य ।]
→ बेभिद् + इ + तुम् [अतो लोपः 6.4.48 इति अकारलोपः]
→ बेभिदितुम्
index: 1.1.54 sutra: आदेः परस्य
आदेः परस्य - आदेः परस्य । परस्येति ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादौतस्मादित्युत्तरस्ये॑ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह — अलोन्त्यस्येत्यस्यापवाद इति । तत्र 'अल' इत्यप्यनुवर्तनीयम् । तेनद्वीप॑मित्यत्र ईत्वं पान्तसमुदायस्य न भवति ।
index: 1.1.54 sutra: आदेः परस्य
शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह - क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु 'तस्मादित्युतरस्य' इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । 'आस उपवेशने' अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति 'ऋक्पूरब्धूःपथामानक्षे' इति अकारः समासान्तः ॥