षड्भ्यो लुक्

7-1-22 षड्भ्यः लुक् जश्शसोः

Sampurna sutra

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षड्भ्यः अङ्गात् जश्-शसोः लुक्

Neelesh Sanskrit Brief

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षट्-संज्ञकात् अङ्गात् परस्य जस्/शस्-प्रत्यययोः लुक् भवति ।

Neelesh English Brief

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


The जस्/शस्-प्रत्यय following a षट्-संज्ञक अङ्ग are removed.

Kashika

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षट्संज्ञकेभ्य उत्तरयोः जश्शसोर्लुक् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। उत्तमषत्। यत्र तु उपसर्जनं षट् ततो न भवति, प्रियषषः, प्रियपञ्चानः इति।

Siddhanta Kaumudi

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


जश्शसोः॥

Neelesh Sanskrit Detailed

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षट्-इयम् संज्ञा द्वाभ्याम् सूत्राभ्याम् दीयते -

  1. ष्णान्ता षट् 1.1.24 इत्यनेन षकारान्ताः नकारान्ताः च संख्यावाचिनः शब्दाः षट्-संज्ञकाः भवन्ति । यथा - पञ्चन्, षष् सप्तन्, अष्टन्, नवन्, दशन्, एकादशन् - आदयः ।

  2. डति च 1.1.25 इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । यथा - कति ।

एतेभ्यः परस्य जस्-शस्-प्रत्यययोः वर्तमानसूत्रेण 'लुक्' भवति । लुक्-इत्युक्ते प्रत्ययस्य लोपः । यथा

  1. पञ्चन् + जस् / शस्

→ पञ्चन् [षड्भ्यो लुक् 7.1.22 इति लुक्]

→ पञ्च [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन पञ्च-शब्दस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा । नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः ।]

एवमेव सप्तन्, नवन्, दशम् एतेषामपि प्रक्रिया भवति ।

  1. षष् + जस् / शस्

→ षष् [षड्भ्यो लुक् 7.1.22 इति लुक्]

→ षड् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ षड्, षट् [खरि च 8.4.55 इति वैकल्पिकं चर्त्वम्]

  1. अष्टन् + जस् / शस्

→ अष्ट + जस् / शस् [अष्टनः आ विभक्तौ 7.2.84 इत्यनेन अष्ट-शब्दस्य वैकल्पिकः आकारादेशः न भवति ।]

→ अष्टन् [षड्भ्यो लुक् 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्]

→ अष्ट [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

यदि अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति, तर्हि षड्भ्यो लुक् 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन अष्टाभ्य औश् 7.1.21 इति औश्-आदेशः भवति । अग्रे वृद्धि-एकादेशं कृत्वा 'अष्टौ' इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - अस्मिन् सूत्रे जस्/शस्-प्रत्यययोः लोपः 'लुक्' नाम्ना कृतः अस्ति । 'लुक्' इत्यस्य प्रयोगस्य प्रयोजनमस्ति लुप्तप्रत्ययेन निर्दिष्टस्य अङ्गकार्यस्य न लुमताङ्गस्य 1.1.63 इति प्रतिषेधः । यथा, नपुंसकलिङ्गस्य विषये सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सामान्यरूपेण नकारान्तस्य अङ्गस्य यः उपधादीर्घः विधीयते, तादृशं अङ्गकार्यमत्र न भवति ।

Balamanorama

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षड्भ्यो लुक् - षड्भ्यो लुक् । जस्शसोरित्यनुवर्तते । तदाह — षड्भ्यः परयोरित्यादिना ।

Padamanjari

Up

index: 7.1.22 sutra: षड्भ्यो लुक्


षट्प्रधानादिति । षट्संज्ञकानामर्थः प्रधानं यत्र तस्मादित्यर्थः । प्रियषष इति । अन्यपदार्थप्रधानोऽयं बहुव्रीहिः, सर्वनामसंख्ययोरुपसंख्यानम् इति षषः पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥