अदर्शनं लोपः

1-1-60 अदर्शनं लोपः

Sampurna sutra

Up

index: 1.1.60 sutra: अदर्शनं लोपः


अदर्शनम् लोपः

Neelesh Sanskrit Brief

Up

index: 1.1.60 sutra: अदर्शनं लोपः


वर्णस्य वर्णसमूहस्य वा अदर्शनम् 'लोपः' नाम्ना ज्ञायते ।

Neelesh English Brief

Up

index: 1.1.60 sutra: अदर्शनं लोपः


non-appearance of a letter or a group of letters is called लोप.

Kashika

Up

index: 1.1.60 sutra: अदर्शनं लोपः


अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाशः इत्यनर्थान्तरम् । एतैः शब्दैः योऽर्थोऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति । अर्थस्यैयं संज्ञा, न शब्दस्य । प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति । गोधाया ढ्रक् 4.1.129 - गौधेरः ; पचेरन् ; 'जीवेरदानुक्' (उणादिपाठः 1.163) - जीरदानुः । स्त्रिवेर्मनिन् आस्रेमाणम् । यकारवकारयोरदर्शनम् इह उदाहरणम् । अपरस्य अनुबन्धादेः प्रसक्तस्य । लोपप्रदेशाः लोपो व्योर्वलि 6.1.66 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.60 sutra: अदर्शनं लोपः


प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.60 sutra: अदर्शनं लोपः


प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.60 sutra: अदर्शनं लोपः


व्याकरणशास्त्रस्य संज्ञासु अन्यतमा अस्ति 'लोपः' इति संज्ञा । प्रक्रियायाम् वर्णस्य वर्णसमूहस्य वा जायमानम् अदर्शनम् अनया संज्ञया निर्दिश्यते । प्रक्रियायाः प्रारम्भिकसोपानेषु अयं वर्णः (समूहः वा) दृश्यते, परन्तु लोपे कृते तस्य दर्शनम् न भवति, इति अत्र आशयः ।

अत्र 'अदर्शनम्' इत्यनेन केवलम् नेत्रविशिष्टं कार्यम् एव न गृह्यते, अपि तु अयं शब्दः 'अनुच्चारणम्' / 'अश्रवणम्' एतान् अर्थान् अपि गृह्णाति ।

लोपसंज्ञायाः सूत्रेषु प्रयोगः

व्याकरणशास्त्रस्य प्रक्रियासु लोपकार्यम् बहु प्राचुर्येण कृतं दृश्यते । अष्टाध्याय्यां तु पञ्चाशतः अपि अधिकेषु सूत्रेषु लोपसंज्ञायाः प्रयोगः कृतः लभ्यते । यथा — (1) तस्य लोपः 1.3.9 इत्यनेन सूत्रेण इत्संज्ञकवर्णस्य लोपः भवति, (2) संयोगान्तस्य लोपः 8.2.23 इत्यनेन पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति, (3) हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन अपृक्तस्य 'सुँ'प्रत्ययस्य लोपः क्रियते — आदयः । अधोदत्ते उदाहरणे एतानि त्रीणि अपि सूत्राणि प्रयुक्तानि दृश्यन्ते —

डुकृञ्

→ कृ ['डु' इत्यस्य आदिर्ञिटुडवः 1.3.5 इति इत्संज्ञा । ञकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]

→ कृ + क्तवतुँ [निष्ठा 3.2.102 इति क्तवतुँ-प्रत्ययः]

→ कृ + तवत् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]

→ कृतवत् + सुँ [प्रथमैकवचनस्य सुँप्रत्ययः]

→ कृतवत् + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा , तस्य लोपः 1.3.9 इति लोपः]

→ कृतवात् + स् [अत्वसन्तस्य चाधातोः 6.4.14 इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]

→ कृतवा नुम् त् + स् [उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम्]

→ कृतवा न् त् + स् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।]

→ कृतवा न् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तस्य 'सुँ'प्रत्ययस्य लोपः ।]

→ कृतवान् [संयोगान्तस्य लोपः 8.2.23 इति तकारस्य लोपः]

लुप्तवर्णस्य स्थानिवद्भावः

बह्वीषु प्रक्रियासु पूर्वसोपाने लुप्तः वर्णः स्थानिवद्भावेन अग्रिमसोपाने किञ्चित् कार्यम् कार्यनिषेधं वा अपि कारयति । यथा, 'कथ' धातोः अन्तिम-अकारस्य णिच्-प्रत्यये परे लोपः भवति, परन्तु अयमेव लुप्तः अकारः अग्रिमसोपाने स्थानिवद्भानेन उपधावृद्धेः निषेधम् अपि कारयति । प्रक्रिया इयम् —

कथ + णिच्

→ कथ + इ [णिच्-प्रत्ययस्य णकारचकारयोः इत्संज्ञा, लोपः । कथ-धातोः अन्तिमः अकारः तु अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा अपि न भवति ।]

→ कथ् + इ [अतो लोपः 6.4.48 इति थकारोत्तस्य अकारस्य लोपः । एतादृशे लोपे कृते ककारोत्तरः अकारः उपधास्थानं स्वीकरोति, अतः अत्र प्रत्ययस्य णित्त्वात् अत उपधायाः 7.2.116 इति (अनिष्टा) उपधावृद्धिः प्राप्नोति । परन्तु अस्यां स्थितौ थकारोत्तरः लुप्तः अकारः अचः परस्मिन् पूर्वविधौ 1.1.57 इत्यनेन स्थानिवद्भावेन तस्य मूलस्थाने अतिदिश्यते, येन ककारोत्तरस्य अकारस्य उपधात्वं विनश्यन्ति, अतश्च अत उपधायाः 7.2.116 इत्यनेन प्राप्ता अनिष्टा उपधावृद्धिः अपि निवार्यते ।]

→ कथि [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा]

एतादृशः लुप्तः वर्णः स्थानिवद्भावेन कुत्र कार्यम् कार्यनिषेधं वा कारयितुम् समर्थः अस्ति अस्मिन् विषये जिज्ञासुभिः स्थानिवदादेशोऽनल्विधौ 1.1.56, अचः परस्मिन् पूर्वविधौ 1.1.57, न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु 1.1.58 एतानि सूत्राणि द्रष्टव्यानि ।

Balamanorama

Up

index: 1.1.60 sutra: अदर्शनं लोपः


अदर्शनं लोपः - सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह — अदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम् । दर्शनस्याभावोऽदर्शनम् । अर्थाभावेऽव्ययीभावः । 'स्थानेऽन्तरतमः' इत्यतः स्थां इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः ।

Padamanjari

Up

index: 1.1.60 sutra: अदर्शनं लोपः


इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे 'लोपो व्योर्वलि' इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । 'लोपो व्योर्वलि' इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्' इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह - एतैः शब्दैरिति । एतच्च ङवेति विभाषा' इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्' इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने' इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष' इत्यस्य सन्निधौ 'कर्मण्यण्' इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥