8-4-53 झलां जश् झशि पूर्वत्र असिद्धम् संहितायाम्
index: 8.4.53 sutra: झलां जश् झशि
झलां झशि जश्
index: 8.4.53 sutra: झलां जश् झशि
झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।
index: 8.4.53 sutra: झलां जश् झशि
A झल्-letter is converted to a corresponding जश्-letter when followed by a झश् letter.
index: 8.4.53 sutra: झलां जश् झशि
झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।
index: 8.4.53 sutra: झलां जश् झशि
स्पष्टम् । इति धकारस्य दकारः ॥
index: 8.4.53 sutra: झलां जश् झशि
स्पष्टम्। इति पूर्वधकारस्य दकारः॥
index: 8.4.53 sutra: झलां जश् झशि
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
जश् = वर्गतृतीयाः ।
झश् = वर्गतृतीयाः + वर्गचतुर्थाः ।
प्रकृतसूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । इदमेव परिवर्तनम् जश्त्वम् नाम्ना ज्ञायते । अस्य सूत्रस्य प्रसक्तिः अपदान्त-झल्-वर्णस्य विषये एव वर्तते, यतः पदान्त-झल्-वर्णस्य तु झलां जशोऽन्ते 8.2.39 इत्यनेन एव जश्त्वम् विधीयते (तत्र 'झश्' इति निमित्तम् नैव आवश्यकम्) ।
क्रमेण उदाहरणानि एतादृशानि —
दुहँ (प्रपूरणे, अदादिः, <{2.4}> )
→ दुह् + तुमुन् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इति तुमुन्]
→ दोह् + तुम् [पुगन्तलघूपधस्य च 7.3.86 इति उपधायाः गुणः]
→ दोघ् + तुम् [हो ढः 8.2.31 इति हकारस्य ढकारे प्राप्ते अपवादत्वेन दादेर्धातोर्घः 8.2.32 इति घत्वम्]
→ दोघ् + धुम् [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]
→ दोग् + धुम् [झलां जश् झशि 8.4.53 इति घकारस्य गकारः]
→ दोग्धुम्
बुधँ (अवगमने, भ्वादिः, <{1.994}>)
→ बुध् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]
→ बोध् + तृ [पुगन्तलघूपधस्य च 7.3.86 इति गुणः]
→ बोध् + धृ [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]
→ बोद्धृ [झलां जश् झशि 8.4.53 इति धकारस्य दकारः]
डुलभँष् (पाके, भ्वादिः, <{1.1130}>)
→ लभ् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ लभ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]
→ लब्ध [झलां जश् झशि 8.4.53 इति भकारस्य बकारः]
भ्रस्जँ (पाके, तुदादिः, <{6.4}>)
→ भ्रस्ज् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ भ्रश्ज् + अनीय [जकारे परे स्तोः श्चुना श्चुः 8.4.40 इति सकारस्य शकारः । अस्य असिद्धत्त्वात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षत्वं न भवति ।]
→ भ्रज्ज् + अनीय [जकारे परे झलां जश् झशि 8.4.53 इति शकारस्य जकारः]
→ भ्रज्जनीय
एवमेव
द्विषँ (अप्रीतौ, अदादिः, उभयपदी, <{2.3}>)
→ द्विष् + लोट् [लोट् च 3.3.162 इति लोट्]
→ द्विष् + ध्वम् [तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् ध्वम्-प्रत्ययः]
→ द्विष् + शप् + ध्वम् [कर्तरि शप् 3.1.68 इति विकरणप्रत्ययः शप्]
→ द्विष् + ध्वम् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]
→ द्विष् + ढ्वम् [ष्टुना ष्टुः 8.4.41 इति धकारस्य ष्टुत्वे ढकारः]
→ द्विड् + ढ्वम् [झलां जश् झशि 8.4.53 इति झलि परे षकारस्य जश्त्वे डकारः]
→ द्विड्ढ्वम्
भ्रस्जँ (पाके, तुदादिः, <{6.4}>)
→ भ्रस्ज् + ण्यत् [ऋहलोर्ण्यत् 3.1.124 इति ण्यत्-प्रत्ययः]
→ भ्रस्ग् + य [चजोः कु घिण्ण्यतोः 7.3.52 इति जकारस्य कुत्वे तत्सदृशः वर्गतृतीयः गकारः]
→ भ्रद् ग् + य [गकारे परे सकारस्य झलां जश् झशि 8.4.53 इति जश्त्वे दकारः]
→ भ्रद्ग्य
index: 8.4.53 sutra: झलां जश् झशि
झलां जश् झशि - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।
index: 8.4.53 sutra: झलां जश् झशि
उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥