झलां जश् झशि

8-4-53 झलां जश् झशि पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.4.53 sutra: झलां जश् झशि


झलां झशि जश्

Neelesh Sanskrit Brief

Up

index: 8.4.53 sutra: झलां जश् झशि


झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।

Neelesh English Brief

Up

index: 8.4.53 sutra: झलां जश् झशि


A झल्-letter is converted to a corresponding जश्-letter when followed by a झश् letter.

Kashika

Up

index: 8.4.53 sutra: झलां जश् झशि


झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।

Siddhanta Kaumudi

Up

index: 8.4.53 sutra: झलां जश् झशि


स्पष्टम् । इति धकारस्य दकारः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.53 sutra: झलां जश् झशि


स्पष्टम्। इति पूर्वधकारस्य दकारः॥

Neelesh Sanskrit Detailed

Up

index: 8.4.53 sutra: झलां जश् झशि


झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः ।

जश् = वर्गतृतीयाः ।

झश् = वर्गतृतीयाः + वर्गचतुर्थाः ।

प्रकृतसूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । इदमेव परिवर्तनम् जश्त्वम् नाम्ना ज्ञायते । अस्य सूत्रस्य प्रसक्तिः अपदान्त-झल्-वर्णस्य विषये एव वर्तते, यतः पदान्त-झल्-वर्णस्य तु झलां जशोऽन्ते 8.2.39 इत्यनेन एव जश्त्वम् विधीयते (तत्र 'झश्' इति निमित्तम् नैव आवश्यकम्) ।

क्रमेण उदाहरणानि एतादृशानि —

1. क्/ख्/ग्/घ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन गकारः विधीयते । यथा, दुह्-धातोः तुमुन्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —

दुहँ (प्रपूरणे, अदादिः, <{2.4}> )

→ दुह् + तुमुन् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इति तुमुन्]

→ दोह् + तुम् [पुगन्तलघूपधस्य च 7.3.86 इति उपधायाः गुणः]

→ दोघ् + तुम् [हो ढः 8.2.31 इति हकारस्य ढकारे प्राप्ते अपवादत्वेन दादेर्धातोर्घः 8.2.32 इति घत्वम्]

→ दोघ् + धुम् [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]

→ दोग् + धुम् [झलां जश् झशि 8.4.53 इति घकारस्य गकारः]

→ दोग्धुम्

2. च्/छ्/ज्/झ् एतेषाम् प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः चोः कुः 8.2.30 इत्यनेन अपदान्त-चवर्गस्य झलि परे कुत्वम् भवति ।

3. ट्/ठ्/ड्/ढ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन डकारः विधीयते । परन्तु अस्य उदाहरणानि नैव सन्ति ।

4. त्/थ्/द्/ध् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन दकारः विधीयते । यथा, बुध्-धातोः तृच्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —

बुधँ (अवगमने, भ्वादिः, <{1.994}>)

→ बुध् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]

→ बोध् + तृ [पुगन्तलघूपधस्य च 7.3.86 इति गुणः]

→ बोध् + धृ [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]

→ बोद्धृ [झलां जश् झशि 8.4.53 इति धकारस्य दकारः]

5. प्/फ/ब्/भ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन बकारः विधीयते । यथा - लभ्-धातोः क्त-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —

डुलभँष् (पाके, भ्वादिः, <{1.1130}>)

→ लभ् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ लभ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]

→ लब्ध [झलां जश् झशि 8.4.53 इति भकारस्य बकारः]

6. शकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन जकारः विधीयते । उदाहरणम् एतादृशम् —

भ्रस्जँ (पाके, तुदादिः, <{6.4}>)

→ भ्रस्ज् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ भ्रश्ज् + अनीय [जकारे परे स्तोः श्चुना श्चुः 8.4.40 इति सकारस्य शकारः । अस्य असिद्धत्त्वात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षत्वं न भवति ।]

→ भ्रज्ज् + अनीय [जकारे परे झलां जश् झशि 8.4.53 इति शकारस्य जकारः]

→ भ्रज्जनीय

एवमेव मस्ज्-धातोः विषये अपि अनेन सूत्रेण जश्त्वे कृते मज्जनीय इति रूपं सम्भवति ।

7. षकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन डकारः विधीयते । यथा, द्विष्-धातोः आत्मनेपदस्य लोट्लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण षकारस्य जश्त्वम् विधीयते —

द्विषँ (अप्रीतौ, अदादिः, उभयपदी, <{2.3}>)

→ द्विष् + लोट् [लोट् च 3.3.162 इति लोट्]

→ द्विष् + ध्वम् [तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् ध्वम्-प्रत्ययः]

→ द्विष् + शप् + ध्वम् [कर्तरि शप् 3.1.68 इति विकरणप्रत्ययः शप्]

→ द्विष् + ध्वम् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ द्विष् + ढ्वम् [ष्टुना ष्टुः 8.4.41 इति धकारस्य ष्टुत्वे ढकारः]

→ द्विड् + ढ्वम् [झलां जश् झशि 8.4.53 इति झलि परे षकारस्य जश्त्वे डकारः]

→ द्विड्ढ्वम्

8. सकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन दकारः विधीयते । । यथा, भ्रस्ज्-धातोः ण्यत्-प्रत्यये परे इयं प्रक्रिया भवति —

भ्रस्जँ (पाके, तुदादिः, <{6.4}>)

→ भ्रस्ज् + ण्यत् [ऋहलोर्ण्यत् 3.1.124 इति ण्यत्-प्रत्ययः]

→ भ्रस्ग् + य [चजोः कु घिण्ण्यतोः 7.3.52 इति जकारस्य कुत्वे तत्सदृशः वर्गतृतीयः गकारः]

→ भ्रद् ग् + य [गकारे परे सकारस्य झलां जश् झशि 8.4.53 इति जश्त्वे दकारः]

→ भ्रद्ग्य

9.हकारस्य प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः हो ढः 8.2.31 इत्यनेन हकारस्य झलि परे ढकारादेशः भवति ।

Balamanorama

Up

index: 8.4.53 sutra: झलां जश् झशि


झलां जश् झशि - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।

Padamanjari

Up

index: 8.4.53 sutra: झलां जश् झशि


उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥