कर्तृकरणे कृता बहुलम्

2-1-32 कर्तृकरणे कृता बहुलम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया

Kashika

Up

index: 2.1.32 sutra: कर्तृकरणे कृता बहुलम्


तृतीया इति वर्तते। कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहनम्। कर्तरि अहिना हतः अहिहतः। करणे नखैर्निर्भिन्नः नखनिर्भिन्नः। परशुना छिन्नः। कर्तृकरणे इति किम्? भिक्षाभिरुषितः। बहुलग्रहनम् किम्? दात्रेण लूनवान्, परशुना छिन्नवान्, इह समासो न भवति। पादहारकः, गले चोपकः इति च भवति।

Siddhanta Kaumudi

Up

index: 2.1.32 sutra: कर्तृकरणे कृता बहुलम्


कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः ॥ [(परिभाषा - ) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्] ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.32 sutra: कर्तृकरणे कृता बहुलम्


कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् (वार्त्तिकम्)। नखनिर्भिन्नः॥

Balamanorama

Up

index: 2.1.32 sutra: कर्तृकरणे कृता बहुलम्


कर्तृकरणे कृता बहुलम् - कर्तृकरणे । कर्ता च करणं चेति समाहाद्वन्द्वात्सप्तमी । तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं । कृतेत्यपि तथैव । तदाहकर्तरि करणे चेति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्रते, बहुलग्रहणादिति भाष्यम् । अतः क्तान्तमेवोदाहरति — हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह — कृद्ग्रहणे इति । परिभाषेयम् 'गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । अतिशयेन पचतीत्यर्थः । 'अति शायने'तिङश्चे॑त्यनुवृत्तौद्विवचनविभज्ये॑ति तरप् ।किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे॑ इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः ।

Padamanjari

Up

index: 2.1.32 sutra: कर्तृकरणे कृता बहुलम्


'कर्तृकरणे' इति प्रथमाद्विवचनम्। वृतौ वस्तुव्याख्यानं कृतम् - कर्तरि करणे च या तृतीयेति। तथा चोतरत्र वक्ष्यति'कर्तृकरणे कृत्यैः सहाधिकार्थवचने समस्येते' इति। पर्वोपाधिव्यभिचारार्थमिति। अव्याप्त्यतिव्याप्तिपरिहार्थमित्यर्थः। पादहारक इति। ह्रियत इति हारक इति'कृत्यल्युटो बहुलम्' इति कर्मणि ण्वुल्, पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गले चोपक इति।'चुप मन्दायाआ गतौ' , हेतुमण्णिजन्तात्कर्मणि ण्वुल्, ठमूर्ध्दमस्तकात्ऽ यत्युल्क्। कृद्रहणमनर्तकम्; अन्यस्याभावात्। इह कर्तृकरण क्रियाया एव भवतः क्रिया च धातुव्च्या, ध्तोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च। तत्र सुपेत्यधिकारातिङ्न्ते न प्रसङ्गः। तद्वितनिवृत्यर्थं तु - इह काष्ठ्èअः पचतितराम्, काष्ठ्èअः पचतिरूपम्, काष्ठ्èअः पचतिदेश्यम्, हस्तेन कृतपूर्वी, दध्ना भुक्तपूर्वी, धृतेनेष्टीति॥