6-1-70 शेः छन्दसि बहुलम्
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
शेः छन्दसि बहुलम् लोपः
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
वैदिकप्रयोगेषु कुत्रचित् 'शि' इत्यस्य लोपः कृतः दृश्यते ।
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
In वेदाः, 'शि' is seen removed at some places.
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना। यानि क्षेत्राणि। यानि वनानि।
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ।<!एमन्नादि छन्दसि पररूपं वक्तव्यम् !> (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
जश्शसोः शिः 7.1.20 इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः
विश्व+ शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ विश्व + शि [जश्शसोः शिः 7.1.20 इति शि-आदेशः]
→ विश्व + न् + इ [नपुंसकस्य झलचः 7.1.72 इति नुमागमः]
→ विश्वा न् इ [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति उपधादीर्घः]
→ विश्वान् [ शेश्छन्दसि बहुलम् 6.1.70 इति शि-प्रत्ययस्य लोपः]
→ विश्वा [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
एवमेव
प्रकृतसूत्रेण उक्तः लोपः केवलम् केषुचन स्थलेषु एव दृश्यते, सर्वत्र न; अतएव अस्मिन् सूत्रे
काशिकायां भाष्ये च एङि पररूपम् 6.1.94 इत्यत्र पाठितम् इदं वार्त्तिकम् कौमुदीकारेण तु प्रकृतसूत्रस्य व्याख्याने स्थापितम् अस्ति ।
त्वा + एमन् = त्वेमन् ।
त्वा + ओद्वन् = त्वोद्वन् ।
अभि + इष्टि = अभिष्टि ।
परि + इष्टि = परिष्टि ।
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
संहितायाम् - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।
index: 6.1.70 sutra: शेश्छन्दसि बहुलम्
या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन'नपुंसकस्य झलचः' इति नुम्,'सर्वनामस्थाने च' इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि'जसि च' इति गुणः प्राप्नोति, वक्ष्यत्येतत् -ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते'सुपां सुलुक्' इतीकारस्याकारे कृते'प्रथमयोः पूर्वसवर्णः' इति दीर्घत्वेन सिद्धम् ॥