एकः पूर्वपरयोः

6-1-84 एकः पूर्वपरयोः संहितायाम् अचि

Sampurna sutra

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


एकः पूर्वपरयोः

Neelesh Sanskrit Brief

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


इतः आरभ्य ऋतः उत् 6.1.111 इति यावत् यः कोऽपि आदेशः उच्यते सः पूर्वपरयोः उभयोः स्थाने एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


This is an अधिकार that runs till ऋतः उत् 6.1.111. Any आदेश told in this अधिकार should be understood as combined आदेश done on the participating entities.

Kashika

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


अधिकारोऽयम्। ख्यत्यात् परस्य 6.1.112 इति प्रागेतस्मात् सूत्रातिति उत्तरं यद् वक्ष्यामस् तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद् वेदितव्यम्। वक्ष्यति आद् गुणः 6.1.87 इति। तत्र अचि पूर्वस्य अवर्णात् च परस्य स्थाने एको गुणो भवति। खट्वेन्द्रः मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवतः इति। एकग्रहणम् पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद् धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्।

Siddhanta Kaumudi

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


इत्यधिकृत्य ।

Neelesh Sanskrit Detailed

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः ऋतः उत् 6.1.111 इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे उक्ताः आदेशाः पूर्वपरयोः स्थाने एकत्ररूपेण (इत्युक्ते, एकादेशरूपेण) भवन्ति इति अनेन अधिकारेण उच्यते । पूर्ववर्णस्य तथा परवर्णस्य उभयोः स्थाने मिलित्वा एकः एव आदेशः विधीयते (Two entities get replaced by one entity) इति अस्य अर्थः । यथा, अस्मिन् अधिकारे पाठितेन आद्गुणः 6.1.87 इति सूत्रेण अकार-इकारस्यः स्थाने एकत्ररूपेण एकारादेशः भवति ।

रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन सूत्रेण रेफदकारयोः स्थाने पृथग्-पृथग्-रूपेण समानः एव (नकारादेशः) भवति । तादृशम् अत्र न इष्यते, अपि तु अत्र पूर्वपरयोः स्थाने मिलित्वा एकः एव आदेशः इष्यते । एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे एक-शब्दस्य ग्रहणं कृतम् अस्ति ।

अयम् अधिकारः संहितायाम् 6.1.72 इत्यस्मिन् अधिकारे एव वर्तते, अतः अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि संहितायाः विषये एव भवन्ति ।

Balamanorama

Up

index: 6.1.84 sutra: एकः पूर्वपरयोः


एकः पूर्वपरयोः - तर्हि कुतोऽत्र यणावलादेशौ न भवत इत्यत आह — न पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतोर्यणावादेशयोः पदचरमावयवतया तयो कर्तव्ययोः परनिमित्तकस्याऽजादेशस्या.ञल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थः । अथ एकादेशसन्धिं निरूपयितुमाह — एकः पूर्वपरयोः इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रमुत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपयसन्धयो विधास्यन्त इत्यर्थः ।