दुहः कब् घश्च

3-2-70 दुहः कब्घः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि

Kashika

Up

index: 3.2.70 sutra: दुहः कब् घश्च


दुहेर्धातोः सुप्युपपदे कप् प्रत्ययो भवति, घकारश्चान्तादेशः। कामदुघा धेनुः। अर्घदुघा। धर्मदुघ।

Siddhanta Kaumudi

Up

index: 3.2.70 sutra: दुहः कब् घश्च


कामदुघा ॥

Balamanorama

Up

index: 3.2.70 sutra: दुहः कब् घश्च


दुहः कब् घश्च - दुहः कुब्धश्च । सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ- । कामदुघेति ।धेनु॑रिति शेषः । कामम् = अपेक्षितं दुग्धे इति विग्रहः ।

Padamanjari

Up

index: 3.2.70 sutra: दुहः कब् घश्च


दुहः कब्धश्च॥ कामदुधेति। काम्यन्ते इति कामाः, तान् दुग्धे कामदुघा अर्घःउमधुपर्कः॥