तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्

7-1-35 तुह्योः तातङ् आशिषि अन्यतरस्याम्

Sampurna sutra

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


तु-ह्योः तातङ् आशिषि अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


आशीषि विषये लोट्-लकारस्य तु/हि प्रत्यययोः विकल्पेन तातङ्-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


When the लोट्-लकार is used to express the 'desire of unattainable', the तु and हि प्रत्यय are optionally converted to तातङ्.

Kashika

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


तु हि इत्येतयोः आशिषि विषये तातङादेशो भवत्यन्यतरस्याम्। जीवताद् भवान्। जीवतात् त्वम्। जीवतु भवान्। जीव त्वम्। ङित्करणम् गुणवृद्धिप्रतिषेधार्थम् इति सर्वादेशस्तातङ् भवति। ङित्त्वाच् चास्य स्थानिवद्भावात् यत् पित्त्वं प्राप्नोति तन्निवर्तते। ङिच्च पित् न भवति। तेन ब्रुव ईट् 7.3.93 इति ब्रूताद् भवानिति ईट् न भवति। आशिषि इति किम्? ग्रामं गच्छतु भवान्। गच्छ त्वम्। तातङि ङित्वं सङ्क्रमकृत् स्यादन्त्यविधिश्चेत् तच्च तथा न। हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह। तातङो ङित्त्वसामर्थ्यान् न अयमन्त्यविधिः स्मृतः। न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः।

Siddhanta Kaumudi

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-<{SK43}> इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


'आशीः' इत्युक्ते 'अप्राप्तस्य इच्छा'. आशिषि लिङ्लोटौ 3.3.173 अनेन सूत्रेण लिङ्-लकारस्य लोट्-लकारस्य च 'आशिषि' अर्थे अपि प्रयोगः भवति । अस्मिन् अर्थे लोट्-लकारस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य 'तु' प्रत्ययस्य तथा च मध्यमपुरुषैकवचनस्य 'हि' प्रत्ययस्य विकल्पेन 'तातङ्' आदेशः भवति । अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अकारश्च उच्चारणार्थः अस्ति । उदाहरणानि एतानि -

1) भ्वादिगणस्य पठ्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -

पठ् + लोट् [आशिषि लिङ्लोटौ 3.3.173 इति लोट्]

→ पठ् + तिप् [तिप्तस्.. 3.4.78 इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति शप् ]

→ पठ् + अ + तु [एरुः 3.4.86 इति इकारस्य एकारः]

→ पठ् + अ + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]

→ पठतात् ।

तातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् परे 'पठतु' इति रूपं अपि जायते ।

  1. स्वादिगणस्य आप्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -

आप् + लोट् [आशिषि लिङ्लोटौ 3.3.173 इति लोट्]

→ आप् + तिप् [तिप्तस्.. 3.4.78 इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ आप् + श्नु + ति [स्वादिभ्यः श्नुः 3.1.73 इति शप् ]

→ आप् + नु + तु [एरुः 3.4.86 इति इकारस्य एकारः]

→ आप् + नु + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]

→ आप्नुतात् ।

तातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् प्रत्यये परे अङ्गस्य सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन गुणं कृत्वा 'आप्नोतु' इति रूपमपि सिद्ध्यति ।

3) अदादिगणस्य ब्रू-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया -

ब्रू + लोट् [आशिषि लिङ्लोटौ 3.3.173 इति लोट्]

→ ब्रू + सिप् [तिप्तस्.. 3.4.78 इत्यनेन परस्मैपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]

→ ब्रू + शप् + सि [कर्तरि शप् 3.1.68 इति शप् ]

→ ब्रू + सि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ ब्रू + हि [सेर्ह्यपिच्च 3.4.87 इति सिप्-प्रत्ययस्य हि-आदेशः]

→ ब्रू + तातङ् [तुह्योस्तातङाशिष्यन्यतरस्याम् इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]

→ ब्रूतात्

तातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् परे 'ब्रूहि' इति रूपं अपि जायते ।

ज्ञातव्यम् -

  1. 'तातङ्' अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अतः अयमादेशः 'ङित्' अस्ति । अत्र ङकारस्य प्रयोजनमस्ति पित्वनिवृत्तिः । इत्युक्ते, मूलः तिप्-प्रत्ययः पित्-अस्ति, अतः सः अङ्गस्य गुणवृद्धिं तथा अन्यानि अपि पित्-विशिष्टानि कार्याणि कारयति । 'तात्' प्रत्यये अपि स्थानिवद्भावेन पित्वे प्राप्ते एतानि कार्याणि प्रसजन्ति । एतानि सर्वाणि तात्-प्रत्ययस्य विषये मा भूत्, एतत् स्पष्टीकर्तुमत्र ङकारस्य नियोजनं क्रियते । <ऽ ङिच्च पित् न, पिच्च ङित् न ऽ> अनया उक्त्या ङकारस्य उपस्थितिः स्थानिवद्भावेन प्राप्तस्य पित्वस्य निवृत्तिम् करोति । अतः तातङ्-प्रत्यये परे कान्यपि पित्-विशिष्टानि कार्याणि न भवन्ति (यथा - सार्वधातुकमपित् 1.2.4 इत्यनेन गुणवृद्धीः, ब्रुवः ईट् 7.3.94 इत्यनेन ब्रू-इत्यस्य ईट्-आदेशः - आदयः) ।

  2. अस्मिन् आदेशे ङित्वकरणमन्त्यादेशार्थम् नास्ति, केवलं पित्-निवृत्यर्थम् एव अस्ति । अतः अयमादेशः अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन सर्वादेशरूपेणैव आगच्छति ।

  3. एतत् सूत्रम् अतो हेः 6.4.105 इत्यस्य अपवादरूपेण आगच्छति । अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य अतो हेः 6.4.105 इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तातङ्-आदेशः विधीयते ।

  4. अस्य सूत्रस्य प्रयोगः केवलं 'आशीः' (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव भवति, विधिनिमन्त्रणादिषु अन्येषु अर्थेषु न ।

विशेषः - अस्मिन् सूत्रे 'तातङ् + आशिषि' इत्यत्र ङमो ह्रस्वादचि ङमुण् नित्यम् 8.3.32 इत्यनेन आकारस्य ङुट्-आगमं कृत्वा 'तातङ्ङाशिषि' इति सिद्ध्यति, अतः सूत्रे ङकारः द्विवारः प्रयुक्तः दृश्यते ।

Balamanorama

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


तुह्योस्तातङाशिष्यन्यतरस्याम् - अथाऽऽशिषि लोटो विशेषमाह -तुह्रोस्तातङ् । तुश्च हिश्च तुही, तयोरिति विग्रहः । तातङि ङकार इत् । अकार उच्चारणार्थः । तादित्यादेशः शिष्यते । ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह — अनेकाल्त्वात्सर्वादेश इति । ननुङिच्चे॑त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते — यद्यपीति । परिहरति — तथापीति । परेण बाध्यत इति । तातङादेशेङिच्चे॑त्ययं विधिःअनेकाल्शित्सर्वस्ये॑ति परेण बाध्यत इत्यर्थः । ननुपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह — मन्थरं प्रवृत्त इति ।ङिच्चेति विधि॑रिति शेषः । तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह — अनन्यार्थेत्यादिना । अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम् । तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः — लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः । तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह — सम्भवत्प्रयोजनङकारे इति । सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ- । कथं सम्भवत्प्रयोजनकत्वमित्यत आह — गुणवृद्धिप्रतिषेध-सम्प्रसारणाद्यर्थतयेति । द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात्,युतादित्यादा॑वुतो वृद्धिर्लुक हली॑ति विहिताया वृद्धेर्निषेधः । 'वश कान्तौ' उष्टादित्यत्रग्रहिज्यावयी॑ति सम्प्रसारणम् । आदिना ब्राऊतादित्यत्रब्राउव ई॑डितीटोऽभावस्य सङ्ग्रहः । ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापिपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह — इहेति । इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः । अयं भावः — अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये — ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश॑ इति । अधिकास्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः । ङकार इत् । द्वितीयतकारादकार उच्चारणार्थः ।

Padamanjari

Up

index: 7.1.35 sutra: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्


जीवतात्वमिति । अत्र स्थानिवद्भावेन तातङे हिग्रहणेन ग्रहणाद् अतो हेः इति लुक् प्राप्नोति नैष दोषः हुझल्भ्यो हेर्धिः, इत्यनुवर्तमाने पुनः अतो हेः इति हिग्रहणम् - हिरेव यो हिस्तस्य यथा स्यात्, स्थानिवद्भावेन यो हिस्तस्य माभूदित्येवमर्थम् । ङ्त्किरणमित्यादि । यद्यपि सर्वादेशतायाः प्राग्गुणवृद्धिप्रतिषेधार्थत्वमनिश्चतम्, तथापि सर्वादेशत्वेऽपि ङ्त्विस्य प्रयोजनं तातङ् सिम्भवति, अनङदिषु तु नैव सर्वादेशत्वे प्रयोजनं सम्भवतीति तेष्वनन्यार्थङ्त्वेषु इङ्च्चि इत्येतत् सहसा प्रवर्तते, तातङ् तु प्रियोजनान्तरसम्भावनया कियानपि विलम्बो भवति । तेनास्मिन्विषये उत्सर्गापवादयोस्तुल्यकाला प्रवृत्तिरित्यपवादमपि ङ्च्चि इत्येतद्वाधित्वा अनेकाल्शित्सर्वस्य इत्येतदेव परत्वात्प्रवर्तत इति भावः । एतच्च ङ्च्चि इत्यत्र सम्यगुपपादितम् । तत्र ब्रूतादित्यादौ गुणप्रतिषेधः, मृष्टादित्यत्र वृद्धिप्रतिषेधः । ङ्त्वाच्चास्येइति । ननु च ङित्कार्यं भवतु, स्थानिवद्भावप्राप्तपित्वात्पित्कार्यमपि, को विरोधः अत आह - ङ्च्चि पिन्न भवतीति । वचनमिदम् सार्वधातुकमपित् इत्यत्र योगविभागेन कल्पितम् । ब्रुव ईडिति । उपलक्षणमेतत्, तृण्ढाद्भवान् इत्यत्र तृणह इम् न भवतीति । तातङ् इङ्त्विमित्यादि श्लोकद्वयं क्वचित्पठ।ल्ते । तातैङ् व्यवस्थितं ङ्त्विं संकमकृत्स्यात्, संक्रमो नाम - गुणवृद्धिप्रतिषेधः, अर्हार्थे लिङ्, गुणवृद्धिप्रतिषेधकृद्धवितुमर्हति । अन्त्यविधिश्चेत्, अन्त्यविधिहेतुत्वादन्त्यविधिर्ङ्त्विम् । करणसाधनो वा विधिशब्दः अन्त्यस्य यथा स्यादित्येवमर्थं चेत् ङ्त्विमित्यर्थः । निराकरोति - तच्च तथा न । चशब्दोऽवधारणे प्रतिषेधेन सम्बध्यते, तत् ङ्त्विं तथा सति नैव कर्तव्यम् । एरुः इत्यस्यानन्तरम् तुह्यएस्तादाशिषि इति वक्तव्यम्, एरुरित्येव, एवं सिद्धे ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमिति निश्चीयते । न च सर्वादेशतामन्तरेण तत् तत्प्रतिषेधार्थत्वं ङ्त्विस्योपपद्यत इति एसर्वादेशस्तातङ् भवति । ननु चान्त्यविधिश्चास्तु अवयवे कृतं लिङ्गम् इति न्यायेन गुणवृद्धिप्रतिषेधार्थश्चास्तु ङ्त्किरणसामर्थ्यादित्याशङ्क्य परिहारान्तरमाह - हेरधिकार इति । अतो हेः इत्यत्र लोपविधौ हुझल्भ्यो हेर्धिः इत्यतो हेरित्यधिकारे सत्येव तयोऽयं हेरित्यधिकारस्तं ज्ञापकमाह सूत्रकारः, तस्य ह्यएततप्रयोजनम् -स हिरेव यो हिस्तस्य यथा स्तात्, स्थानिवद्भावेन यो हिस्तस्य मा भूदिति । तच्च सर्वादेशत्वे सत्युपपद्यते । ननु च हिरेव यो हिस्तस्य यथा स्याद्विकृतो यो हिस्तस्य मा भूदित्यन्त्या देशत्वेऽपि तातङे हेरित्यधिकार उपपद्यत इत्यादशङ्क्य साक्षात्परिहारमाह - तातङे ङ्त्विसामर्थ्यादिति । ङ्त्विसामर्थ्यात्किलायमान्त्यविधिः स्यात्, तच्च सामर्थ्यं नास्ति, सर्वादेशत्वेऽपि प्रयोजनसम्भवात् । ततश्च पूर्वोक्तया रीत्या विप्रतिषेधात्सर्वादेश एव तातङ् भवति । अनङ् सौ तित्यादावनङदीनां नैवं ङ्त्विसामर्थ्याभावः, तेन तेऽन्त्यविकारदा जाताः ॥