1-1-2 अत् एङ् गुणः वृद्धिः
index: 1.1.2 sutra: अदेङ् गुणः
अत्-एङ् गुणः
index: 1.1.2 sutra: अदेङ् गुणः
अ, ए, ओ - एतेषां त्रयाणां 'गुणः' इति संज्ञा भवति ।
index: 1.1.2 sutra: अदेङ् गुणः
The letters अ, ए and ओ are called 'गुण'.
index: 1.1.2 sutra: अदेङ् गुणः
गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता, चेता, स्तोता ; पचन्ति, जयन्ति, अहं पचे । गुणप्रदेशा मिदेर्गुणः 7.3.82 इत्येवमादयः ॥
index: 1.1.2 sutra: अदेङ् गुणः
अदेङ् च गुणसंज्ञः स्यात् ॥
index: 1.1.2 sutra: अदेङ् गुणः
अत् एङ् च गुणसंज्ञः स्यात्॥
index: 1.1.2 sutra: अदेङ् गुणः
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'गुण' इति संज्ञा । 'अ', 'ए', 'ओ' एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति । यथा,
गुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि —
पितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः]
→ पितर् + औ [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः अकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ पितरौ [ऋतो ङि सर्वनामस्थानयोः
मति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ मति + अस् [इत्संज्ञालोपः]
→ मते + अस् [जसि च 7.3.109 इत्यनेन इकारस्य गुणादेशः एकारः]
→ मतय् + अस् [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ मतयः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15]
भू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः]
→ भू + अनीय [इत्संज्ञालोपः]
→ भो + अनीय [सार्वधातुकार्धधातुकयोः 7.3.84 इति उकारस्य गुणः ओकारः]
→ भव् + अनीय [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ भवनीय ।
यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा,
प्रकृतसूत्रस्य व्याख्याने काशिकाकारः
एतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति । अतएव
अष्टाध्याय्यां 'गुणः' इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —
इको गुणवृद्धी 1.1.3
आद्गुणः 6.1.87
अतो गुणे 6.1.97
ओर्गुणः 6.4.146
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156
मिदेर्गुणः 7.3.82
गुणोऽपृक्ते 7.3.91
ह्रस्वस्य गुणः 7.3.108
ऋतश्च संयोगादेर्गुणः 7.4.10
ऋदृशोऽङि गुणः 7.4.16
शीङः सार्वधातुके गुणः 7.4.21
गुणोऽर्तिसंयोगाद्योः 7.4.29
मुचोऽकर्मकस्य गुणो वा 7.4.57
निजां त्रयाणां गुणः श्लौ 7.4.75
गुणो यङ्लुकोः 7.4.82
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
index: 1.1.2 sutra: अदेङ् गुणः
अदेङ् गुणः - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।
index: 1.1.2 sutra: अदेङ् गुणः
पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य 'अतो गुणे' इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥