अदेङ् गुणः

1-1-2 अत् एङ् गुणः वृद्धिः

Sampurna sutra

Up

index: 1.1.2 sutra: अदेङ् गुणः


अत्-एङ् गुणः

Neelesh Sanskrit Brief

Up

index: 1.1.2 sutra: अदेङ् गुणः


अ, ए, ओ - एतेषां त्रयाणां 'गुणः' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.2 sutra: अदेङ् गुणः


The letters अ, ए and ओ are called 'गुण'.

Kashika

Up

index: 1.1.2 sutra: अदेङ् गुणः


गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता, चेता, स्तोता ; पचन्ति, जयन्ति, अहं पचे । गुणप्रदेशा मिदेर्गुणः 7.3.82 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.2 sutra: अदेङ् गुणः


अदेङ् च गुणसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.2 sutra: अदेङ् गुणः


अत् एङ् च गुणसंज्ञः स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.2 sutra: अदेङ् गुणः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'गुण' इति संज्ञा । 'अ', 'ए', 'ओ' एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति । यथा, हरिः इत्यत्र विद्यमानः हकारोत्तरः अकारः, देवः इत्यत्र विद्यमानः दकारोत्तरः एकारः, तथा च गोविन्दः इत्यत्र विद्यमानः गकारोत्तरः ओकारः - एते सर्वे गुणसंज्ञकाः सन्ति ।

गुणसंज्ञाः प्रयोजनम्

गुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि —

  1. ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन सूत्रेण ऋकारस्य गुणः भवति । अत्र ऋकारस्य स्थाने गुणसंज्ञकः अकारः आगच्छति । यथा -

पितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः]

→ पितर् + औ [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः अकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ पितरौ [ऋतो ङि सर्वनामस्थानयोः

  1. जसि च 7.3.109 इत्यनेन सूत्रेण इकारस्य गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकः एकारः विधीयते । यथा,

मति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]

→ मति + अस् [इत्संज्ञालोपः]

→ मते + अस् [जसि च 7.3.109 इत्यनेन इकारस्य गुणादेशः एकारः]

→ मतय् + अस् [एचोऽयवायावः 6.1.78 इति अयादेशः]

→ मतयः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15]

  1. सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन सूत्रेण उवर्णस्य गुणः भवति । अत्र उकारस्य स्थाने गुणसंज्ञकः ओकारः विधीयते । यथा,

भू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः]

→ भू + अनीय [इत्संज्ञालोपः]

→ भो + अनीय [सार्वधातुकार्धधातुकयोः 7.3.84 इति उकारस्य गुणः ओकारः]

→ भव् + अनीय [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ भवनीय ।

गुणसंज्ञा तथा गुणसन्धिः

यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा, महा + ईशः‌ →‌ महेशः इत्यत्र प्रक्रियायाम् आद्गुणः 6.1.87 इति सूत्रेण आकार-ईकारयोः मिलित्वा इति गुण-आदेशः भवति । अत्र गुणसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम गुणसन्धिः इति दीयते ।

तद्भावितस्य, अतद्भावितस्य च गुणसंज्ञा

प्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ —

1. तद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशेन सिद्ध्यति, सः अकारः / एकारः / ओकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, महेशः इत्यस्मिन् शब्दे विद्यमानः एकारः आकार-ईकारयोः एकत्ररूपेण 'गुणं' कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते ।

2. अतद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, अन्तिइति प्रत्ययस्य आदौ विद्यमानः अकारः अतद्भावितवर्णः उच्यते ।

एतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति । अतएव अन्ति इति प्रत्ययस्य आदौ विद्यमानम् अकारम् गुणसंज्ञकं स्वीकृत्य पठ् + अ+ अन्ति इत्यत्र अतो गुणे 6.1.97 इति सूत्रेण पररूप-एकादेशः भवति, येन पठन्ति इति रूपं सिद्ध्यति ।

सूत्रेषु प्रयोगः

अष्टाध्याय्यां 'गुणः' इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —

  1. इको गुणवृद्धी 1.1.3

  2. आद्गुणः 6.1.87

  3. अतो गुणे 6.1.97

  4. ओर्गुणः 6.4.146

  5. स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156

  6. मिदेर्गुणः 7.3.82

  7. गुणोऽपृक्ते 7.3.91

  8. ह्रस्वस्य गुणः 7.3.108

  9. ऋतश्च संयोगादेर्गुणः 7.4.10

  10. ऋदृशोऽङि गुणः 7.4.16

  11. शीङः सार्वधातुके गुणः 7.4.21

  12. गुणोऽर्तिसंयोगाद्योः 7.4.29

  13. मुचोऽकर्मकस्य गुणो वा 7.4.57

  14. निजां त्रयाणां गुणः श्लौ 7.4.75

  15. गुणो यङ्लुकोः 7.4.82

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

'अदेङ्' इत्यत्र तपरकरणस्य प्रयोजनम्

अदेङ् इत्यत्र अत् तथा एङ् इति पदद्वयम् विद्यते । तत्र अत् इत्यत्र अकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः अकारेण सह, तथा च एङ् इत्यनेन सह अपि अन्वेति । इत्युक्ते, अकारेण जायमानम् सवर्णग्रहणम् (आकार-अ3कारयोः ग्रहणम्), तथा च एङ्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् अपि सवर्णग्रहणं अत्र तकारनिर्देशसामर्थ्यात् तपरस्तत्कालस्य 1.1.70 इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् ह्रस्व-अकारस्य तथा च दीर्घ-एकार-ओकारयोः एव 'गुण'संज्ञा भवति ।

Balamanorama

Up

index: 1.1.2 sutra: अदेङ् गुणः


अदेङ् गुणः - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।

Padamanjari

Up

index: 1.1.2 sutra: अदेङ् गुणः


पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य 'अतो गुणे' इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥