3-1-124 ऋहल्रोः ण्यत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः
index: 3.1.124 sutra: ऋहलोर्ण्यत्
पञ्चम्यर्थे षष्ठी। ऋवर्णान्ताद् धातोर्हलन्ताच् च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम् वाक्यम्। पाक्यम्।
index: 3.1.124 sutra: ऋहलोर्ण्यत्
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥
index: 3.1.124 sutra: ऋहलोर्ण्यत्
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥
index: 3.1.124 sutra: ऋहलोर्ण्यत्
ऋहलोर्ण्यत् - ऋहलोण्र्यत् । पञ्चम्यर्थे षष्ठी । तदाह — ऋवर्णान्तादिति ।
index: 3.1.124 sutra: ऋहलोर्ण्यत्
ऋहलोर्ण्यत्॥ ऋवर्णान्तादिति। अर्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, ठीडवन्दवृशंसदुहां ण्यतःऽ इति लिङ्गाच्च॥