7-4-21 शीङः सार्वधातुके गुणः
index: 7.4.21 sutra: शीङः सार्वधातुके गुणः
शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति। शेते, शयाते, शेरते। सार्वधातुके इति किम्? शिश्ये।
index: 7.4.21 sutra: शीङः सार्वधातुके गुणः
क्ङिति च- <{SK2217}> इत्यस्यापवादः । शेते । शयाते ॥
index: 7.4.21 sutra: शीङः सार्वधातुके गुणः
क्ङिति चेत्यस्यापवादः। शेते। शयाते॥
index: 7.4.21 sutra: शीङः सार्वधातुके गुणः
शीङः सार्वधातुके गुणः - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकार्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते —
index: 7.4.21 sutra: शीङः सार्वधातुके गुणः
अनुबन्धनिर्देशो यङ्लुकि मा भूदिति - शेशीतः, शेश्यतीति ।'शीङ् एः' इत्युच्यमाने सानुबन्धकात् षष्ठयुच्चारिता, अनुबन्धश्च निवृत्तिधर्मा, तस्य लोपेन निवृतौ प्राप्तायामयमन्यः प्रकारो विज्ञायेत, नास्य लोपे निवर्तकः, किं तर्हि ? एकार इति । गुणग्रहणं त्विकं निवर्तयति । ङ्कारस्तु स्वनेनैव हेतुना निवर्तते । तस्माद् गुणग्रहणम् ॥