7-4-75 निजां त्रयाणां गुणः श्लौ अभ्यासस्य
index: 7.4.75 sutra: निजां त्रयाणां गुणः श्लौ
निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर्नेनेक्ति। विजिर्वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।
index: 7.4.75 sutra: निजां त्रयाणां गुणः श्लौ
णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥
index: 7.4.75 sutra: निजां त्रयाणां गुणः श्लौ
णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज, निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥
index: 7.4.75 sutra: निजां त्रयाणां गुणः श्लौ
निजिरि, विजिर, विष्लृ व्याप्तौ जुहोत्यादिष्वमी त्रयः । त्रयाणां ग्रहणमुतरार्थमिति ।'भृञामित्' इतीत्वं त्रयाणामेव यता स्यात् । अथेहार्थमपि कस्मान्न भवति ? तत्राह - एषां हीति । यदि तर्ह्युतरार्थं त्रिग्रहणं कर्तव्यम्, तदेवास्तु, वृत्करणं तु निजामन्ते शक्यमकर्तुम् ? सत्यम्; तदपि कृतमित्येव । गुणग्रहणमिक्परिभाषोपस्थानार्थम्, तेन हलादिशेषे कृते गुणो भवति; अन्यथा तदपवादो हल एव एकारः स्यात् । अथ ठभ्यासविकारेष्वपवादो नोत्सर्गान् बाधतेऽ इत्याश्रीयेत ? तदा विस्पष्टार्थं गुणग्रहणम् ॥