7-4-16 ऋदृशः अङि गुणः
index: 7.4.16 sutra: ऋदृशोऽङि गुणः
ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्योऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।
index: 7.4.16 sutra: ऋदृशोऽङि गुणः
ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥
index: 7.4.16 sutra: ऋदृशोऽङि गुणः
ऋदृशोऽङि गुणः - ऋदृशोऽङि । 'ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे 'शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः ।
index: 7.4.16 sutra: ऋदृशोऽङि गुणः
ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ'कृमृदॄउहिभ्यश्च्छन्दसि' इति च्लेरङ् । असरदिति ।'सर्तिशास्त्यर्तिभ्यश्च' इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत - ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥