7-3-108 ह्रस्वस्य गुणः सम्बुद्धौ
index: 7.3.108 sutra: ह्रस्वस्य गुणः
ह्रस्वस्य अङ्गस्य सम्बुद्धौ सुपि गुणः
index: 7.3.108 sutra: ह्रस्वस्य गुणः
ह्रस्वान्तस्य अङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति ।
index: 7.3.108 sutra: ह्रस्वस्य गुणः
If an अङ्ग ends in ह्रस्व letter, that ह्रस्व letter gets a गुणादेश in presence of the सुँ-प्रत्यय of सम्बोधन एकवचन.
index: 7.3.108 sutra: ह्रस्वस्य गुणः
सम्बुद्धौ इति वर्तते। ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवमादीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर्गुणः इत्येवं ब्रूयात्।
index: 7.3.108 sutra: ह्रस्वस्य गुणः
ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा <{SK193}>दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥
index: 7.3.108 sutra: ह्रस्वस्य गुणः
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥
index: 7.3.108 sutra: ह्रस्वस्य गुणः
हस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -
1) मुनि + सुँ [सम्बुद्धिः]
→ मुने + सुँ [ह्रस्वस्य गुणः 7.3.108 इति इकारस्य गुणः एकारः]
→ मुने [एङ्ह्रस्वात् सम्बुद्धेः 6.1.69 इति सुँ-प्रत्ययस्य लोपः ]
2) साधु + सुँ [सम्बुद्धिः]
→ साधो + सुँ [ह्रस्वस्य गुणः 7.3.108 इति उकारस्य गुणः ओकारः]
→ साधो [एङ्ह्रस्वात् सम्बुद्धेः 6.1.69 इति सुँ-प्रत्ययस्य लोपः ]
ज्ञातव्यम् - अम्बाऽर्थनद्योर्ह्रस्वः 7.3.107 इत्यनेन नदीसंज्ञकस्य ह्रस्वादेशे कृते अनेन सूत्रेण पुनः तस्य गुणादेशः न भवति, यतः एवं कुर्मश्चेत् अम्बाऽर्थनद्योर्ह्रस्वः 7.3.107 अस्मिन् सूत्रे 'नदी' शब्दस्य किमपि प्रयोजनं न अवशिष्यते । यदि पाणिनिः नदीसंज्ञकस्यापि गुणः एव एषिष्यत्, तर्हि सः पूर्वसूत्रम् 'अम्बार्थस्य ह्रस्वः' इति लिखित्वा एतत् सूत्रम् 'नदीह्रस्वयोर्गुणः' इति अलेखिष्यत् । अतः 'पूर्वसूत्रे नदीशब्दस्य ह्रस्वविधानसामर्थ्यात् अत्र तस्य गुणः न भवति' इति उच्यते ।
index: 7.3.108 sutra: ह्रस्वस्य गुणः
ह्रस्वस्य गुणः - हे हरि स् इति स्थिते ह्रस्वस्य गुणः ।सम्बुद्धौ चे॑त्यतः सम्बुद्धावित्यनुवर्तते । तदाह — ह्रस्वस्येत्यादिना । अनेन रेफादिकारस्य गुण एकारः । सम्बुद्धिलोप इति । एङः परत्वादिति भावः । नत्वत्र ह्रस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वाऽभावात् । हरिमिति । अमि पूर्वरूपे रूपम् । हरीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् ।
index: 7.3.108 sutra: ह्रस्वस्य गुणः
ह्रस्वविधानसामर्थ्यादिति । ननु ह्रस्वविधानं तस्य गुणविधानार्थमेव स्यात्, अन्यथा ह्रस्वत्वाभावाद् गुणो न स्यादत आह - यदीति । ह्रस्वं विधाय गुणे विधीयमाने प्रक्रियागौरवं भवतीति लाघवार्थं साक्षादेव गुणं विदध्यादित्यर्थः । ननु'नदीह्रस्वयोर्गुणः' इत्युच्यमाने'जसि च' इत्यत्र नद्या अप्यनुवृत्तिः स्यात्, एकसमासनिर्दिष्टत्वात् ? नैष दोषः; एकसमासनिर्दिष्टयोरप्येकदेशोऽनुवर्तते, तद्यथा -'संख्याव्ययादेर्ङीप्' ,'दामहायनान्ताच्च' इत्यत्र संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम् ॥