8-4-39 क्षुभ्नादिषु च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे न
index: 8.4.39 sutra: क्षुभ्नाऽऽदिषु च
न इति वर्तते। क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारदेशो न भवति। क्षुभ्नाति। अजादेशस्य स्थानिवद्भावादिह अपि प्रतिषेधो भवति। क्षुभ्नीतः। क्षुभ्नन्ति। नृनमनः पूर्वपदात संज्ञायाम् इति प्राप्तिः। छन्दस्यृदवग्रहात् 8.4.26 इति च प्राप्नोति। नन्दिन्, नन्दन, नगर, एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति हरिनन्दी। हरिनन्दनः। गिरिनगरम्। नृतिं यङि प्रयोजयन्ति नरीनृयते। तृप्नु तृप्नोति। नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति। परिनर्तनम्, परिगहनम् इति संज्ञायाम् पूर्वपदात् संज्ञायाम् इति प्राप्नोति। परिनन्दनम् इत्यत्र उपसर्गादसमासेऽपि इति प्राप्नोति। शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्येताः संज्ञाः। आचार्यादणत्वं च। आचार्यभोजीनः। आचार्यानी। इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञयाम्। इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम्। क्षुभ्नादिराकृतिगणः। अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः।
index: 8.4.39 sutra: क्षुभ्नाऽऽदिषु च
एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्त - <{SK1055}> इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥
index: 8.4.39 sutra: क्षुभ्नाऽऽदिषु च
णत्वं न । नरीनृत्यते । जरीगृह्यते ॥ इति यङन्तप्रक्रिया ॥
index: 8.4.39 sutra: क्षुभ्नाऽऽदिषु च
क्षुभ्नाऽऽदिषु च - क्षुभ्नादिषु च ।रषाभ्या॑मित्यतो 'ण' इति,न भाभूपूकमी॑त्यतोने॑ति चानुवर्तते । तदाह — एष्विति । दीर्घाह्नी प्रावृडिति । वर्षर्तौ प्रावृट्शब्दः स्त्रीलिङ्गः ।स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः ।अन उपधालोपिनोऽन्यतरस्या॑मिति ङीप् । 'अल्लोपोऽनः' इत्युपधालोपः ।अह्नोऽदन्ता॑दिति णत्वं तु क्षुभ्नादित्वान्नेति भावः । ननु क्षुभ्नादिषुदीर्घाह्नी॑त्यस्य पाठो व्यर्थः, 'अह्नोऽदन्तात्' इत्यत्र हिअर्ह्ने॑त्यदन्तात् षष्ठर्थे प्रथमा । अदन्तपूर्वपदस्थान्निमित्तात्परस्याऽह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाह्नीत्यत्र च ह्नादेशस्याप्रसक्त्याऽदन्तत्वाऽभावादेव णत्वस्याऽप्राप्तौ किं तन्नुवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह — एवंचेति । एवं सति=दीर्घाह्नीशब्दस्य क्षुभ्नादिपाठे सति, एतदर्थम् — ॒अह्नोऽदन्ता॑दिति णत्वनिवृत्त्यर्थम्, अह्नेत्यस्य अदन्तत्वानुसरणं, षष्ठर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमित्यर्थः । क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्नीत्यस्य णत्वाऽभावय किं क्षुभ्नादिपाठो ।भ्युपगम्यतामुतअह्ने॑त्यस्याऽदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह — प्रातिपदिकान्तेति । अथअह्नोऽदन्ता॑दित्यत्र पूर्वपदविशेषणेऽदन्तादिति तपरत्वस्य प्रयोजनमाह — अदन्तादिति । पराह्न इति ।प्रादयो गताद्यर्थे॑ इति समासः, टच्, अव्ययात्परत्वादह्नादेशः परेति पूर्वपदस्याऽदन्तत्वाभावान्न णत्वमिति भावः ।
index: 8.4.39 sutra: क्षुभ्नाऽऽदिषु च
क्षुभ्ना - इति स्वरूपग्रहणम्, न धातुग्रहणम्, तेन क्षोभणमित्यादौ णत्वं भवत्येव । क्षुभ्नीतः, क्षुभ्नन्तीति । अत्र त्वाल्लोपयोः स्थानिवद्भावादेकदेश विकृतस्यानन्यत्वाद्वा णत्वं न भवति । नृन्नमयतीति नृनमः । हरिनन्दीति ताच्छीलिको णिनिः । हरिनन्दनः, गिरिनगरमिति षष्ठीसमासौ । नरीनृत्यत इति । रीगृदुपधस्य चऽ । तृप्नोतीति । च्छन्दसि व्यत्ययेन श्नुः । परिनर्तनम्, परिगहनमिति । प्रादिसमासौ । परिनन्दनमिति । गतिसमासः । शरनिवेशादयो दर्भानूपान्ताः षष्ठीसमासाः । आचार्यभोगीनः, आचार्यानीति । अत्रैवास्यप्रतिषेधः; आचार्येण, आचार्याणमित्यादौ तु भवत्येव । क्षुभ्नादिराकृतिगण इति । चकारोऽनुक्तसमुच्चयार्थ एवमेवार्थं सूचयति ॥