3-3-90 यजयाचयतविच्छप्रच्छरक्षः नङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.90 sutra: यजयाचयतविच्छप्रच्छरक्षो नङ्
भावे अकर्तरि च कारके इति वर्तते। यजाऽदिभ्यो धातुभ्यो नङ् प्रत्ययो भवति। ङकारो गुणप्रतिषेधार्थः। यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः। प्रच्छेः असम्प्रसारणं ज्ञापकात् प्रश्ने च आसन्नकाले 3.2.117 इति।
index: 3.3.90 sutra: यजयाचयतविच्छप्रच्छरक्षो नङ्
यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले <{SK2777}> इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥
index: 3.3.90 sutra: यजयाचयतविच्छप्रच्छरक्षो नङ्
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥
index: 3.3.90 sutra: यजयाचयतविच्छप्रच्छरक्षो नङ्
नङे ङ्कारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वातुकि'चछवोः शूडनुनासिके च' इति सतुक्कस्य च्छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङ्न्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह - प्रच्छेरिति ॥