8-4-55 खरि च पूर्वत्र असिद्धम् संहितायाम् झलां चर्
index: 8.4.55 sutra: खरि च
झलाम् खरि चर् संहितायाम्
index: 8.4.55 sutra: खरि च
झल्-वर्णस्य खर्-वर्णे परे चर्-वर्णादेशः भवति ।
index: 8.4.55 sutra: खरि च
A झल्-letter is converted to a corresponding चर्-letter when followed by a खर्-letter.
index: 8.4.55 sutra: खरि च
खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्टत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते।
index: 8.4.55 sutra: खरि च
खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ।<!छत्वममीति वाच्यम् !> (वार्तिकम्) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥
index: 8.4.55 sutra: खरि च
खरि झलां चरः स्युः । इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
index: 8.4.55 sutra: खरि च
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
खर् = वर्गद्वितीयाः + वर्गप्रथमाः + श् + ष् + स् ।
चर् = वर्गप्रथमाः + श् + ष् + स् ।
प्रकृतसूत्रेण झल्-वर्णस्य खर्-वर्णे परे अन्तरतमः चर्-वर्णादेशः भवति । इदमेव परिवर्तनम् चर्त्वम् नाम्ना ज्ञायते । क्रमेण उदाहरणानि एतादृशानि —
भजँ (सेवायाम्, भ्वादिः, अनिट्, <{1.1153}>)
→ भज् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
→ भग् + त [चोः कुः 8.2.30 इति कुत्वम्]
→ भक् + त [खरि च 8.4.55 इति चर्त्वे ककारः]
→ भक्त
डुदाञ् (दाने, जुहोत्यादिः, <{3.10}>)
→ दा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
→ दथ् + त [दो दद् घोः 7.4.46 इति दथ्-आदेशः]
→ दत् + त [खरि च 8.4.55 इति थकारस्य चर्त्वे तकारः]
→ दत्त
डुलभँष् (पाके, भ्वादिः, <{1.1130}>)
लभ् + लृट् [लृट् शेषे च 3.3.13 इति लृट्]
→ लभ् + स्य + लृट् [स्यतासी लृलुटोः 3.1.33 इति 'स्य' विकरणम्]
→ लभ् + स्य + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य सि-प्रत्ययः]
→ लप् + स्य + ति [खरि च 8.4.5 इति भकारस्य चर्त्वे पकारः]
→ लप्स्यति
ओँव्रस्चूँ (छेदने, तुदादिः, <{6.12}>)
→ व्रस्च् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ व्रश्च्+ अनीय [जकारे परे स्तोः श्चुना श्चुः 8.4.40 इति सकारस्य शकारः । अस्य असिद्धत्त्वात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षत्वं न भवति ।]
→ व्रश्चनीय [चकारे परे खरि च 8.4.53 इति शकारस्य चर्त्वे शकारः एव भवति ।]
index: 8.4.55 sutra: खरि च
शरोऽचि - शरोऽचि ।अचो रहाभ्या॑मित्यतो 'द्वे' इति, 'नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह अचि पर इत्यादिना । तथाच 'चतुर्षु' इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे 'झरो झरि सवर्णे' इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः । प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः । तस्य सौ रूपमाह — प्रियचत्वा इति । प्रियचतुर् स् इति स्थिते 'चतुरनडुहोः' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ङ्यादिलोपश्चेति भावः । हे प्रियचत्व इति । 'अम् संबुद्धौ' इत्यमिति भावः । प्रयिचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रियचत्वारम्, प्रयिचत्वारौ । शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रयिचतुरः २ । प्रियचतुरोः । आमिषट्चतुभ्र्यश्चे॑ति नुटमाशङ्क्याह — गौणत्वे त्विति ।षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रयिचतुर्षु । परमचतुर्ण्णामिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुटिति भावः । इति रान्ता#ः । अथ लकारान्ताः । कमलमिति । कमलं=पद्मम् । कमला=लक्ष्मीः । कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा॒त्तत्करोति तदाचष्टे॑ इति णिचि 'सनाद्यन्ताः' इति धातुत्वात्तदवयवस्य सुपो लुकिणाविष्ठत्प्रातिपदिकस्ये॑ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कर्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम् । ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलं कमलौ कमलः । कमला कमल्भ्यां कमल्भिः । कमले । कमल्भ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाह — षत्वं कमल्ष्विति । लकारस्य इण्त्वादिति भावः । तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपिलोपो व्योः इति यलोपस्य दुर्वारत्वा । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तुन पदान्ता हलो यणः सन्ती॑ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः । 'भोभगो' इति सूत्रेवृक्षव्करोती॑ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम् । इति लान्ताः ।
index: 8.4.55 sutra: खरि च
युयुत्सत इति । युधेः सन्, धकारस्य तकारः । आरिप्सते, आलिप्सत इति । रभिलभ्योः'सनि मीमाघु' इत्यादिना अच इस्,'स्कोः संयोगाद्योः' इति सलोपः, भकारस्य पकारः ॥