8-4-44 शात् पूर्वत्र असिद्धम् संहितायाम् श्चुः ष्टुः तोः
index: 8.4.44 sutra: शात्
शात् तोः श्चुः न
index: 8.4.44 sutra: शात्
शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति ।
index: 8.4.44 sutra: शात्
A तवर्गीय letter following a शकार does not undergo श्चुत्वम्.
index: 8.4.44 sutra: शात्
तोः इति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तन् न भवति। प्रश्नः। विश्नः।
index: 8.4.44 sutra: शात्
शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥
index: 8.4.44 sutra: शात्
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥
index: 8.4.44 sutra: शात्
शकारात् परः विद्यमानस्य तवर्गीयवर्णस्य स्तोः श्चुना श्चुः 8.4.41 इत्यनेन प्राप्तम् श्चुत्वम् न भवति — इति प्रकृतसूत्रस्य आशयः ।
वस्तुतस्तु पदान्तशकारस्य व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षत्वं भवति । अपदान्तशकारस्य अपि झलि परे (अतः तकारथकारदकारधकारेषु परेषु) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यनेनैव षत्वम् एव विधीयते । अतः अत्र केवलम् अपदान्तशकारस्य नकारे परे ष्टुत्वनिषेधस्य उदाहरणानि विद्यन्ते । यथा —
प्रछँ (ज्ञीप्सायाम्, तुदादिः <{6.0149}>)
→ प्रछ् + नङ् [यजयाचयतविच्छप्रच्छरक्षो नङ् 3.3.90 इति नङ्-प्रत्ययः]
→ प्र तुक् छ् + नङ् [छे च 6.1.73 इति तुगागमः]
→ प्र श् + न [च्छ्वोः शूडनुनासिके च 6.4.19 इति त्छ्-इत्यस्य नकारादेशः]
→ प्रश्न [श्चुना श्चुः 8.4.40 इति श्चुत्वे प्राप्ते शात् 8.4.44 इति निषेधः ]
एवमेव 'विच्छ् + नङ् = विश्न' इत्यपि रूपं सिद्ध्यति ।
अश् (भोजने, क्र्यादिः, <{9.59}>)
→ अश् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ अश् + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अश् + श्ना + ति [क्र्यादिभ्यः श्ना 3.1.81 इति श्नाप्रत्ययः]
→ अश्नाति [स्तोः श्चुना श्चुः 8.4.40 इत्यनेेन शकारात् परस्य नकारस्य श्चुत्वे प्राप्ते शात् 8.4.44 इति तत् निषिध्यते ।]
index: 8.4.44 sutra: शात्
शात् - शात् । न पदान्तादिति पूर्वसूत्रात्ने॑त्यनुवर्तते ।स्तोःश्चुना श्चु॑रित्यतःतो॑रिति ,चु॑रिति चानुवर्तते । नतु सकारः शकारश्च ।शा॑दिति दिग्योगे पञ्चमी,परस्ये॑त्यध्याहार्यन्तदाह — शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ ।यजयाचयतविच्छप्रच्छरक्षो नङ् इति नङ् । छ्वोःशूठ् इति छस्य शः । ङित्त्वान्न गुणः । अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः । पूर्वसूत्रे 'श्चुना योगे' इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात् । एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते । प्रश्न इति ।प्रच्छ ज्ञीप्सायाम् । पूर्वन्नङादि । अत्रग्राहिज्ये॑ति संप्रसारणं न,प्रश्ने चासन्नकाले॑ इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये ।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम ।
index: 8.4.44 sutra: शात्
प्रश्नः, विश्न इति ।'यजयाच' इत्यादिना नङ्,'च्छवोः शूडनुनासिके च' इति च्छकारस्य शकारः ।'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इति तैतिरीयके नायं प्रतिषेधो भवति - अयोऽश्ञाति । तत्रापि काठके भवत्येव - ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । स्वाध्यायब्राह्मणे च भवतीति सकलं भद्रमश्नुते ॥