8-3-29 डः सि धुट् पदस्य पूर्वत्र असिद्धम् संहितायाम् वा शरि
index: 8.3.29 sutra: डः सि धुट्
पदस्य डः सि धुट् वा
index: 8.3.29 sutra: डः सि धुट्
पदान्तडकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति ।
index: 8.3.29 sutra: डः सि धुट्
In the context of संहिता, a सकार present after a पदान्त डकार optionally gets a धुट् आगम.
index: 8.3.29 sutra: डः सि धुट्
डकारन्तात् पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं न पदान्ताट् टोरनाम् 8.4.42 इति ष्टुत्वप्रतिषेधार्थम्।
index: 8.3.29 sutra: डः सि धुट्
डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥
index: 8.3.29 sutra: डः सि धुट्
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
index: 8.3.29 sutra: डः सि धुट्
पदान्त-डकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।
द्वे उदाहरणे एतादृशे —
षड् सन्तः
→ षड् धुट् सन्तः [डः सि धुट् 8.3.29 इत्यनेन सकारस्य पाक्षिकः धुडागमः । आद्यन्तौ टकितौ 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ षड् ध् सन्तः [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ षड् त् सन्तः [डकारात् परस्य धकारस्य ष्टुत्वे प्राप्ते न पदान्ताट्टोरनाम् 8.4.42 इति तत् निषिध्यते । अतः धकारस्य खरि च 8.4.55 इति चर्त्वे तकारः सिद्ध्यति । अस्य चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः थकारादेशः न भवति ।]
→ षट् त् सन्तः [डकारस्य खरि च 8.4.55 इति चर्त्वे टकारः ।]
→ षट्त्सन्तः
डः सि धुट् 8.3.29 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना
लिह् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ लिढ् + सु [हो ढः 8.2.31 इति झलि परे हकारस्य ढकारादेशः]
→ लिड् + सु [झलां जशोऽन्ते 8.2.39 इति पदान्तढकारस्य जश्त्वे डकारः]
→ लिड् + धुट् + सु [डः सि धुट् 8.3.29 इति धुडागमः । आद्यन्तौ टकितौ 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ लिड् + ध् + सु [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ लिड् + त् + सु [खरि च 8.4.55 इति धकारस्य चर्त्वम् तकारः । अस्य चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः थकारादेशः न भवति ।]
→ लिट् + त् + सु [खरि च 8.4.55 इति डकारस्य चर्त्वम् टकारः ।]
→ लिट्त्सु ।
पक्षे धुडागमस्य अभावे
प्रकृतसूत्रे
यत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेन एव व्यवस्था ।
प्रकृतसूत्रे
अस्मिन् सूत्रे डकारम् निमित्तरूपेण स्वीकृत्य सकारस्य
index: 8.3.29 sutra: डः सि धुट्
डः सि धुट् - ङः सि धुट् । 'ड' इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषयासी॑ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । तदाह — डात्परस्येत्यादिना ।तस्मिन्निति निर्दिष्टे॑ इति नेह भवति,उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति न्यायात् । धुट् चतुर्थधकारनिर्देशः । टकार इत् । उकार उच्चारणार्थः । थुडिति द्वितीयविधौ तत्सामर्थ्याच्चत्वं न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चर्त्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः । तस्य चर्त्वेन तकारः । 'चयो द्वितीया' इति तु नेह, चर्त्वस्यासिद्धत्वात् । ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः ।
index: 8.3.29 sutra: डः सि धुट्
ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति'डः' इति पञ्चम्या सीति सप्तम्याः षष्ठी प्रकल्प्यत इति मत्वाऽऽह - डकारान्तादिति । सप्तमीनिर्देशस्तु लाघवार्थः । उदाहरणेषु धुटि कृते चर्त्वम् -तकारः, तस्य पूर्ववत्पक्षे थकारः । अथ किमर्थं धुट् परादिः क्रियते - न धुगेव पूर्वान्तः क्रियेत, एवं हि'शितुक्' इत्यत्र तुग्ग्रहणं न कर्तव्यं भवति, एष धुक् तत्रानुवर्तिष्यते ? अत आह - परादिकरणमिति । प्रक्रियालाघवार्थं तुडिति वक्तव्ये धुड्ग्रहणमुतरार्थम् -'नश्च' इति धुड।ल्थास्यात्, तुण्मा भौउत् । किञ्च स्यात्, भवान्त्साय इत्यत्र'नश्च्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? नैतदस्ति; अम्पर इति तत्रानुवर्तते । किञ्च - तुटोऽसिद्धत्वादपि रोरप्रसङ्गः । तस्मातुडेव वक्तव्यः ॥