8-2-30 चोः कुः पदस्य पूर्वत्र असिद्धम् झलि अन्ते
index: 8.2.30 sutra: चोः कुः
चोः कुः झलि पदस्य अन्ते
index: 8.2.30 sutra: चोः कुः
चवर्गीयवर्णस्य पदान्ते झलि परे वा कवर्गादेशः भवति ।
index: 8.2.30 sutra: चोः कुः
A चवर्गीय letter is converted to the corresponding कवर्गीय letter at पदान्त or when followed by a झल् letter.
index: 8.2.30 sutra: चोः कुः
चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च। पक्ता। पक्तुम्। पक्तव्यम्। ओदनपक्। वक्ता। वक्तुम्। वक्तव्यम्। वाक्। क्रुञ्चा इत्यत्र सिङि इति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां चेति निपातनाद् वा। नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते। नकारलोपे हि निकुचितिः इति दृश्यते। युजिक्रुञ्चां चेति तस्यैव रेफोऽधिको नकारस्य लोपाभावश्चेति निपात्यते। तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात् ञकार एव न अस्तीति कुत्वं न भविष्यति।
index: 8.2.30 sutra: चोः कुः
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । क्विन्प्रत्ययस्य <{SK377}> इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवाहिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः । इत्यादि । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः ॥ विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि । परौ व्रजेः षः पदान्ते <{उ217}> । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥
index: 8.2.30 sutra: चोः कुः
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥
index: 8.2.30 sutra: चोः कुः
यः चवर्गीयवर्णः पदान्ते जायते, तस्य क-वर्गादेशः भवति । तथा च, यस्मात् चवर्गीयवर्णात् अनन्तरम् झल्-प्रत्याहारस्य वर्णः अस्ति, तस्य चवर्गीयवर्णस्य अपि क-वर्गादेशः भवति । यथा -
1) वाच् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः]
→ वाक् + भ्याम् [स्वादिष्वसर्वनामस्थाने 1.4.17 इति 'वाच्' इत्यस्य पदसंज्ञा । अतः चकारस्य चोः कुः 8.2.30 इति कवर्गीयः आदेशः । चकारस्य यथासङ्ख्यः ककारः ।]
→ वाग् भ्याम् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् ।]
→ वाग्भ्याम् ।
2) त्यज् + क्त्वा
→ त्यग् + त्वा [झल्-वर्णे परे चोः कुः 8.2.30 इति जकारस्य यथासङ्ख्यः गकारः ।]
→ त्यक् + त्वा [खरि च 8.4.55 इति चर्त्वम् ]
→ त्यक्त्वा
index: 8.2.30 sutra: चोः कुः
चोः कुः - युक्षु । 'असमासे' इत्यस्य व्यावर्त्त्यं सुयुज्शब्दं कथयिष्यंस्तत्र विशेषमाह — चोः कुः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते, तदाह-चवर्गस्येति । ननु 'चोः' इत्यत्र उकारस्य उपदेशाऽभावादित्त्वाऽभावेन उदित्त्वाऽभावात्कथमिह सवर्णग्रहणमिति चेन्न, चोरित्युकारान्तग्रहणसामर्थ्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात् । अन्यथा 'चः कुः' इत्येव ब्राऊयादिति । कुत्वमिति । सुयुज्शब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादाल्पप्राणसाम्याद्यथासंख्यसूत्राच्चेति भावः । नन्विहक्विन्प्रत्ययस्ये॑त्येव कुत्वं कुतो न स्यात् । यद्यपि सुपूर्वाद्युजेःसत्सूदिषे॑त्यादिना क्विपि उपपदसमासे सुयुज्शब्दो न क्विन्नन्तोऽयम् । निरुपपदाद्युजेः क्विन्निति अनुपदेमेवोक्तत्वात् । तथापि क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणात्संप्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह — क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति । तथा चात्रचोः कु॑रित्येव न्याय्यमिति भावः । सुयुक्सुयुगिति । 'वाऽवसाने' इति चर्त्वविकल्पः । ननु युगित्यपि रूपमिष्टं कथं सिध्येत्, क्विनि नुम#इ युङित्येवापत्तेः । नचऋत्वि॑गित्यादिसूत्रे 'युजेरसमासे' इति सूत्रे च युजीति इकारावेशिष्टस्यैव निर्देशात् 'युज समाधौ' इति दैवादिकस्य अकारान्तस्याऽग्रहणात्ततःक्विप् चे॑ति क्विपि नुमबावे कुत्वे युगिति सिध्यतीति वाच्यम्,इक्श्तिपौ धातुनिर्देशे॑ इति इक्प्रत्ययान्तत्वस्य उभयत्रापि संभवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह — युजेरिति । 'युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे 'युजिर्योगे' इतीकारविशिष्टो यः पठितस्तस्यैव रेफशिरस्कतया ग्रहणं, नत्विका निर्देशः, व्याख्यानादित्यर्थः । ततः किमित्यत आह — तेनेति । 'खजि गतिवैक्लव्ये' क्विप्, इदित्त्वान्नुम् ।नश्चापदान्तस्ये॑त्यनुस्वारः, परसवर्णो ञकारः । खञ्ज्शब्दः तस्य विशेषमाहसंयोगान्तेति । हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः । ततो निमित्तापायादनुस्वारपरसवर्णयोर्निवृत्तिः । खन्निति रूपमित्यर्थः ।अनिदिता॑मिति नलोपस्तु न, इदित्त्वात् । 'राजृ दीप्तौ' इत्यस्मात्क्विपि राज्शब्दः । तस्य विशेषमाह — व्रश्चेति । हल्ङ्यादिना सुलोपेव्रश्चे॑ति षत्वम् । जश्त्वेन डकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । भ्यामादौ 'स्वादिषु' इति पदत्वात् षत्वं जश्त्वं च । राड्भ्यामित्यादि ।ङः सि धु॑डिति विकल्पं मत्वाह — राट्त्सु, राट्स्विति । एवं विभ्राडिति । राज्शब्दवत्षत्वादीत्यर्थः ।टु भ्राजृ दीप्तौ॑क्विप् । विशिष्ट भ्राजते इति विभ्राट् । देवान् यजतीति देवेट् । देवान् यजतीति विग्रहे क्विपि यजादित्वा॑द्वचिस्व॑पीति संप्रसारणम् ।अद्गुणः॑ । विआसृडिति ।सृज विसर्गे॑क्विपिव्रश्चे॑ति षत्वादि । ननु क्विबन्तेऽपि देवेज्शब्दे विआसृज्शब्देच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणादृत्विक्शब्दवत्कुत्वं कुतो न स्यादित्यत आह — इहेति ।सृजिदृशो॑रिति सूत्रे काम्यच्सूत्रे च विआसृज्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात्क्विन्प्रत्ययस्ये॑ति कुत्वं नेत्यर्थः । परिमृडिति । 'मृजू शुद्धौ' क्विप् ।क्ङिति चे॑ति निषेधात्मृजेर्वृद्धि॑रिति न भवति ।व्रश्चे॑ति षत्वम् । परिमार्ष्टीति परिमृट् । अथ विभ्रागिति औणादिकसूत्रमेतत् ।क्विब्वचिप्रच्छी॑त्यादिपूर्वसूत्रात्क्विबिति दीर्घ इति चानुवर्तते । 'पदान्त' इति 'ष' इत्येनेनैव संबध्यते, नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात् । तदाह — परावुपपदे इत्यादिना । षत्वं चेति । 'चोः कुः' इत्यस्यापवाद इति भावः । विआस्मिन् राजते इत्यर्थेसत्सूद्विषे॑त्यादिना क्विपि उपपदसमासे विआराज्शब्दाः ।
index: 8.2.30 sutra: चोः कुः
नकारोपधो वेति । पूर्वमौत्पतिकं ञकारोपधत्वमाश्रित्येक्तम्, इदानीं तु नकारस्यानुस्वारपरसवर्णाभ्यामागतो ञकार इत्युच्यते । नकारलोपे हीति । तथा सन्निपातपरिभाषायाः प्रयोजनेषु पठितम् - उदुपधत्वस्य निकुचित इति । कुचितशब्दे कित्वसन्निपातकृतमुदुपधत्वम् ठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ कित्वस्य निमितं न भवतीत्यर्थः । नन्वस्तु नोपधः, तथाप्यनुस्वारपरसवर्णयोः कृतयोः नकारस्य कुत्वप्रसङ्गः ? अत आह - तत्रेति । चुत्वस्य त्वत्र प्रसङ्गो नास्ति; अनुस्वारं प्रति तस्यासिद्धत्वात् ॥