शश्छोऽटि

8-4-63 शः छः अटि पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः झयः अन्यतरस्याम्

Sampurna sutra

Up

index: 8.4.63 sutra: शश्छोऽटि


पदान्तात् झयः शः छः वा अटि

Neelesh Sanskrit Brief

Up

index: 8.4.63 sutra: शश्छोऽटि


झय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति ।

Neelesh English Brief

Up

index: 8.4.63 sutra: शश्छोऽटि


A शकार sandwiched between a झय् letter on the left and an अट् letter on the right is optionally converted to a छकार.

Kashika

Up

index: 8.4.63 sutra: शश्छोऽटि


झयः इति वर्तते, अन्यतरस्याम् इति च । झय उत्तरस्य शकारस्य अटि परतः छकरादेशो भवति अन्यतरस्याम् । वाक् छेते, वाक् शेते । अग्निचिच् छेते, अग्निचित् शेते । सोमसुच् छेते, सोमसुत् शेते । श्वलिट् छेते, श्वलिट् शेते । त्रिष्टुप् छेते, त्रिष्टुप् शेते । छत्वममि इति वक्तव्यम् । किं प्रयोजनम् ? तच्छ्लोकेन, तच्छ्मश्रुणा इत्येवमर्थम् ॥

Siddhanta Kaumudi

Up

index: 8.4.63 sutra: शश्छोऽटि


पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.63 sutra: शश्छोऽटि


झयः परस्य शस्य छो वाऽटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। छत्वममीति वाच्यम् (वार्त्तिकम्) । तच्छ्लोकेन॥

Neelesh Sanskrit Detailed

Up

index: 8.4.63 sutra: शश्छोऽटि


झय् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः ।

अट् = सर्वे स्वराः, हकारः, यकारः, वकारः, रेफः ।

झय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति — इति अस्य सूत्रस्य आशयः। वस्तुतस्तु, भाषायाम् अपदान्त-झय्-वर्णात् परः शकारः नैव सम्भवति । अपि च, पदान्तात् झय्-वर्णात् अग्रे शकारः विद्यते चेत् पदान्त-झय्-वर्णस्य आदौ खरि च 8.4.55 इत्यनेन चर्त्वं भवति । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः केवलम् पदान्त-चर्-वर्णात् परस्य सकारस्य विषये एव सम्भवति । क्रमेण उदाहरणानि एतानि —

1. पदान्त-ककारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः

वाचः शुद्धिः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ वाच् + शुद्धि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ वाक् + शुद्धि [_चोः कुः> 8.2.30 इति कुत्वम्]

→ वाग् + शुद्धि [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् ]

→ वाक् + शुद्धि [खरि च 8.4.55 इति चर्त्वम्]

→ वाक्छुद्धि [शश्छोऽटि 8.4.63 इति तकारात् परस्य शकारस्य अट्-वर्णे परे (उकारे परे) छकारादेशः]


पक्षे छकारादेशं विना वाक्शुद्धि इत्यपि रूपं सिद्ध्यति ।

2. पदान्त-चकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः

पदान्त-चकारस्य नित्यम् चोः कुः 8.2.30 इत्यनेन कुत्वं भवति, अतः पदान्तचकारात् परः शकारः नैव विधीयते ।

3. पदान्त-टकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन विकल्पेन छकारादेशः

मधुलिह् + सुँ + शेते

→ मधुलिह् + स् + शेते [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ मधुलिह् + शेते [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]

→ मधुलिढ् + शेते [हो ढः 8.2.31 इति हकारस्य ढकारः]

→ मधुलिड् + शेते [झलां जशोऽन्ते 8.2.39 इति जश्त्वे डकारः]

→ मधुलिट् + शेते [खरि च 8.4.55 इति चर्त्वे टकारः]

→ मधुलिट्छेते [शश्छोऽटि 8.4.63 इति टकारात् परस्य शकारस्य अट्-वर्णे परे (एकारे परे) विकल्पेन छकारादेशः]


पक्षे छकारादेशं विना मधुलिट्शेते इत्यपि रूपं सिद्ध्यति ।

4. पदान्त-तकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः

सुहृदः श्रद्धा [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ सुहृद् + श्रद्धा [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ सुहृत् + श्रद्धा [खरि च 8.4.55 इति चर्त्वे तकारः]

→ सुहृत्छ्रद्धा [शश्छोऽटि 8.4.63 इति तकारात् परस्य शकारस्य अट्-वर्णे परे (रेफे परे) विकल्पेन छकारादेशः]


पक्षे छकारादेशं विना सुहृत्श्रद्धा इत्यपि रूपं सिद्ध्यति ।

5. पदान्त-पकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः

अनु-उपसर्गपूर्वकात् सृप्-धातोः क्विप्-प्रत्यये कृते अनुसृप् (glider) इति शब्दः सिद्ध्यति । अस्मात अनन्तरम् श्येन-शब्दः विद्यते चेत् शकारस्य प्रकृतसूत्रेण विकल्पेन छकारादेशः विधीयते —

अनुसृप् + सुँ + श्येनः

→ अनुसृप् + स् + श्येनः [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ अनुसृप् + श्येनः [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]

→ अनुसृब् + श्येनः [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ अनुसृप् + श्येनः [खरि च 8.4.55 इति चर्त्वम् ]

→ अनुसृप्छ्येनः [शश्छोऽटि 8.4.63 इति तकारात् परस्य शकारस्य अट्-वर्णे परे (यकारे परे) विकल्पेन छकारादेशः]


पक्षे छकारादेशं विना अनुसृप्श्येनः इत्यपि रूपं सिद्ध्यति ।

वार्त्तिकम् — <!छत्वम् अमीति वाच्यम्!>

प्रकृतसूत्रेण उक्तः छकारादेशः केवलम् अट्-वर्णे परे एव भवति इति न, अपि तु अम्-वर्णे परे अपि भवति इति अस्य वार्त्तिकस्य आशयः ।

अम् = सर्वे स्वराः, हकारः, यकारः, वकारः, रेफः, लकारः, वर्गपञ्चमाः

इत्युक्ते, यत्र शकारात् परः लकारः, वर्गपञ्चमः वर्णः वा विद्यते, तत्र अपि प्रकृतसूत्रेण शकारस्य विकल्पेन छकारादेशः भवति । द्वे उदाहरणे एतादृशे —

1. शकारात् लकारे परे शकारस्य विकल्पेन छकारादेशः —

अनुष्टुभ् + सुँ + श्लोकः

→ अनुष्टुभ् + स् + श्लोकः [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ अनुष्टुभ् + श्लोकः [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]

→ अनुष्टुब् + श्लोकः [झलां जशोऽन्ते 8.2.39 इति भकारस्य जश्त्वे बकारः]

→ अनुष्टुप् + श्लोकः [खरि च 8.4.55 इति चर्त्वे पकारः]

→ अनुष्टुप्छ्लोकः [<! छत्वम् अमि इति वाच्यम् !> इति वार्त्तिकेन पकारात् परस्य शकारस्य अम्-वर्णे परे (लकारे परे) विकल्पेन छकारादेशः]


पक्षे छकारादेशं विना अनुष्टुप्श्लोकः इत्यपि रूपं सिद्ध्यति ।

2. शकारात् मकारे परे शकारस्य विकल्पेन छकारादेशः —

सुहृदः श्मश्रुः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ सुहृद् श्मश्रुः [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ सुहृत् श्मश्रुः [खरि च 8.4.55 इति चर्त्वम् ]

→ सुहृत्छ्मश्रुः [<! छत्वम् अमि इति वाच्यम् !> इति वार्त्तिकेन पकारात् परस्य शकारस्य अम्-वर्णे परे (मकारे परे) विकल्पेन छकारादेशः]


पक्षे छकारादेशं विना सुहृत्श्मश्रुः इत्यपि रूपं सिद्ध्यति ।

<b>शि तुक्</b> <a href="8.3.31.html">8.3.31</a> सूत्रात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः

शि तुक् 8.3.31 इति सूत्रेण पदान्तनकारस्य शकारे परे तुगागमः विधीयते । अयम् तुगागमः पदान्तनकारस्यैव अवयवरूपेण स्वीक्रियते, अतश्च स्वयम् अपि पदान्तत्वं प्राप्नोति । अस्मात् पदान्त-तकारस्य परस्य शकारस्य अग्रे प्रकृतसूत्रेण छत्वम् अवश्यम् सम्भवति —

भवान् शेते

→ भवान् तुक् शेते [शि तुक् 8.3.30 इत्यनेन पदान्तनकारस्य पाक्षिकः तुगागमः । आद्यन्तौ टकितौ 1.1.46 इति अयम् अन्त्यावयवरूपेण विधीयते ।]

→ भवान् त् शेते [ककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]

→ भवान् च् शेते [स्तोः श्चुना श्चुः 8.4.40 इति तकारस्य शकारे परे श्चुत्वे चकारः]

→ भवाञ् च् शेते [स्तोः श्चुना श्चुः 8.4.40 इति नकारस्य चकारे परे श्चुत्वे ञकारः]

→ भवाञ् च् शेते / भवाञ् च् छेते [शश्छोऽटि 8.4.63 इति शकारस्य विकल्पेन छकारः]

→ भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते [छत्वपक्षे झरो झरि सवर्णे 8.4.65 इति चकारस्य लोपः]


शि तुक् 8.3.30 इत्यनेन उक्तः तुगागमः विकल्पेनैव भवति, अतः पक्षे तुगागमं विना भवान् शेते अस्यां स्थितौ स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वे भवाञ्शेते इति अपि रूपं सम्भवति ।

पदान्त-झय्-वर्णस्य विषये एव प्रकृतसूत्रं प्रवर्तते — इति कौमुदी

प्रकृतसूत्रस्य व्याख्याने कौमुदीकारः पदान्तात् इति पदम् विशिष्टरूपेण अनुवर्तयति । इत्युक्ते, अपदान्त-झय्-वर्णात् परस्य शकारस्य प्रकृतसूत्रेण छत्वं न भवति — इति अत्र कौमुदीकारस्य आशयः अस्ति । वस्तुतस्तु, लौकिकसंस्कृते अपदान्त-झय्-वर्णात् परः शकारः नैव दृश्यते । परन्तु वेदेषु कुत्रचित् अपदान्त-झय्-वर्णात् परः शकारः अवश्यं प्रयुक्तः वर्तते; तत्र प्रकृतसूत्रस्य प्रयोगः न स्यात् — इति हेतुना कौमुदीकारेण अत्र पदान्तात् इति शब्दः विशेषरूपेण स्वीकृतः वर्तते । यथा, ऋग्वेदे 4.50.3 इत्यत्र मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् इति कश्चन प्रयोगः विद्यते । एवमेव यजुर्वेदे 1.28 इत्यत्र पुरा क्रुरस्य विसृपो विरप्शिन् इति अन्यः प्रयोगः विद्यते । अत्र विद्यमानौ विरप्श तथा विरप्शिन् इति शब्दौ वि + रेप् + श इति उणादिसंज्ञकं श-प्रत्ययं कृत्वा एकारस्य अकारादेशे कृते सिद्ध्यतः । अस्या प्रक्रियायाम् पकारात् परस्य शकारस्य विकल्पेन छकारादेशः मा भूत् — इति स्पष्टीकर्तुम् कौमुदीकारेण अस्मिन् सूत्रे पदान्तग्रहणं कृतम् अस्ति ।

अपि च, शि तुक् 8.3.31 इत्यस्मिन् सूत्रे तुक् इति कित्-आगमविधानम् अपि अस्य ज्ञापकम् अस्ति । यदि शि तुक् 8.3.31 इत्यत्र स्थाने शि तुट् इति टित्-आगमः विधीयेत, तर्हि अपि न् + त् + श् इत्येव स्थितिः सम्भवेत् । परन्तु तत्र तकारः शकारस्य अवयवरूपेण विधीयेत, न हि नकारस्य अवयवरूपेण । अस्यां स्थितौ तकारः पदान्तत्वं न हि प्राप्नुयात् । एतादृशं भवेत् चेत् शश्छोऽटि 8.4.63 इति सूत्रेण पदान्त-झय्-वर्णस्य अनुपस्थितौ शकारस्य इष्टः छकारादेशः अपि नैव सम्भवेत् — इति दृष्ट्वा पाणिनिना शि तुक् 8.3.31 इत्यत्र कित्-आगमः पाठितः अस्ति । अतश्च शि तुक् 8.3.31 इत्यत्र विद्यमानम् कित्-आगमविधानम् एव अत्र प्रकृतसूत्रे पदान्तग्रहणस्य ज्ञापकरूपेण स्वीक्रियते ।

वस्तुतस्तु, विशिष्टेषु वैदिकप्रयोगेषु शकारस्य छत्वादेशस्य अप्राप्तिः प्रकृतसूत्रे अनुवृत्तिरूपेण विद्यमाने अन्यतरस्याम् इति शब्देन अपि सम्भवति, अतः अत्र पदान्तग्रहणस्य नैव किञ्चन विशिष्टम् प्रयोजनम् वर्तते इति अपि वक्तुम् शक्यमेव ।

Balamanorama

Up

index: 8.4.63 sutra: शश्छोऽटि


शश्छोऽटि - शश्छोऽटि । 'झय' इति पञ्चम्यन्तमनुवर्तते । 'श' इति षष्ठएकवचनम् । तदाह — झयः परस्येति । 'तद्-शिव' इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः ।

Padamanjari

Up

index: 8.4.63 sutra: शश्छोऽटि


शश्छाएऽमीतीति । अटीत्यपनीयामीति वक्तव्यमित्यर्थः । तच्छ्लोकेन, तच्छ्मश्रुणेति अत्र लकारमकारपरस्यापि शकारस्य भवति ॥