किमिदंभ्यां वो घः

5-2-40 किमिदम्भ्यां वः घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा वतुप्

Sampurna sutra

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


'तत् अस्य' (इति) परिमाणे किमिदंभ्याम् वतुँप्, वः घः (च)

Neelesh Sanskrit Brief

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


'परिमाण' इत्यस्य विशेषणरूपेण प्रयुक्तौ यौ 'किम्' तथा 'इदम्' शब्दौ, ताभ्याम् प्रथमासमर्थाभ्याम् 'अस्य' इत्यस्मिन् अर्थे 'वतुप्' प्रत्ययः भवति; तथा च प्रक्रियायाम् प्रत्ययस्य वकारस्य घकारादेशः भवति ।

Kashika

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


किमिदम्भ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति। कियान्। इयान्। एतदेव चादेशविधानं ज्ञापकं किमिदम्भ्यां वतुप्प्रत्ययो भवतीति। अथ वा योगविभागेन वतुपं विधाय पश्चाद् वो घो विधीयते।

Siddhanta Kaumudi

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


आभ्यां वतुप् स्याद् वकारस्य घश्च॥

Neelesh Sanskrit Detailed

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


'किम्' तथा 'इदम्' एते सर्वनामशब्दे यत्र 'परिमाण' (= amount, quantity, magnitude) शब्दस्य 'उपाधिरूपेण' (विशेषणरूपेण) प्रयुज्यन्ते, तत्र ताभ्याम् 'अस्य' अस्मिन् अर्थे वतुँप् प्रत्ययः भवति ; तथा च प्रक्रियायाम् 'वतुँप्' इत्यस्य वकारस्य घकारादेशः भवति । क्रमेण पश्यामः -

1) किम् परिमाणमस्य (What is the measure of this - इति प्रश्नः)

= किम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्]

→ किम् + वत् [इत्संज्ञालोपः]

→ किम् + घत् [वर्तमानसूत्रेण 'वतुँप्' इत्यस्य वकारस्य घकारादेशः]

→ किम् + इयत् [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इति घ-इत्यस्य इय-आदेशः]

→ की + इयत् [इदङ्किमोरीश्की 6.3.90 इत्यनेन 'किम्' इत्यस्य वतुँप्-प्रत्यये परे 'की' आदेशः । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः]

→ क् + इयत् [यस्येति च 6.4.148 इति ईकारलोपः]

→ कियत् । (how much / what is the measure of - इति अर्थः) ।

अयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते -

अ) पुंलिङ्गे अस्य रूपाणि 'यावत्' शब्दवत् भवन्ति । यथा - कियान्, कियन्तौ, कियन्तः, कियन्तम्, कियन्तौ, कियतः । 'कियान्' शब्दस्य प्रक्रिया इयम् -

कियत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ कियात् + सुँ [अत्वसन्तस्य चाधातोः 6.4.14 इति उपधादीर्घः]

→ कियान् त् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]

→ कियान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ कियान् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

आ) स्त्रीलिङ्गे - 'कियत्' शब्दः स्त्रीत्वे विवक्षिते उगितश्च 4.1.6 इत्यनेन ङीप्-प्रत्ययः भवति, येन 'कियती' इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - कियती कियत्यौ कियत्यः ।

(इ) नपुंसकलिङ्गे - 'जगत्' शब्दवत् अस्य रूपाणि भवन्ति । यथा - कियत्, कियती, कियन्ति ।

विशेषः - अग्रिमसूत्रेण किमः संख्यापरिमाणे डति च 5.2.41 इत्यनेन अपि 'कियत्' इत्यवे शब्दः सिद्ध्यति । परन्तु तत्रस्थस्य 'कियत्' शब्दस्य अर्थः 'how many' इति अस्ति । वर्तमानसूत्रेण निर्दिष्टस्य 'कियत्' शब्दस्य अर्थः 'how much' इति अस्ति ।

2) इदम् परिमाणमस्य (This is the measure of this other thing - इत्यर्थः)

= इदम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्]

→ इदम् + वत् [इत्संज्ञालोपः]

→ इदम् + घत् [वर्तमानसूत्रेण 'वतुँप्' इत्यस्य वकारस्य घकारादेशः]

→ इदम् + इयत् [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इति घ-इत्यस्य इय-आदेशः]

→ ई + इयत् [इदङ्किमोरीश्की 6.3.90 इत्यनेन 'इदम्' इत्यस्य वतुँप्-प्रत्यये परे 'ई' आदेशः । शित्वात् अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः । ]

→ X + इयत् [यस्येति च 6.4.148 इति अङ्गस्य ईकारलोपः।]

→ इयत्

अत्र प्रकृतेः सम्पूर्णरूपेण लोपः भवति, केवलम् प्रत्ययस्यैव दृश्यरूपमवशिष्यते ।

इयत्-शब्दस्य अर्थः 'this much / this is the measure of' इति अस्ति । अयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । 'कियत्' शब्दवदेव अस्यापि रूपाणि भवन्ति । यथा -

अ) पुंलिङ्गे - इयान् इयन्तौ इयन्तः ।

आ) स्त्रीलिङ्गे - इयती इयत्यौ इयत्यः ।

इ) नपुंसकलिङ्गे - इयत् इयती इयन्ति ।

स्मर्तव्यम् -

  1. अस्मिन् सूत्रे उक्तः वकारस्य घकारादेशः 'प्रत्यये विद्यमानस्य वकारस्य' विषये उक्तः अस्ति । अतः इदम् 'प्रत्ययकार्यम्' अस्ति, न हि 'अङ्गकार्यम्' ।

  2. अस्मिन् सूत्रे कार्यद्वयमुक्तमस्ति - (अ) किम् / इदम् शब्दाभ्याम् वतुँप्-प्रत्ययविधानम्, तथा (आ) किम्/इदम् शब्दाभ्यां विहितस्य वतुँप्-प्रत्ययस्य वकारस्य घकारादेशः । एतौ कार्यौ स्वतन्त्रौ स्तः । इत्युक्ते, यद्यपि केनचित् अन्येन सूत्रेण एताभ्याम् शब्दाभ्याम् 'वतुँप्' प्रत्ययः क्रियते, तथापि तस्य वकारस्य घकारादेशः वर्तमानसूत्रेण भवितुमर्हति । यथा, अग्रिमसूत्रेण किमः सङ्ख्यापरिमाणे डति च 5.2.40 इत्यनेन 'किम्' शब्दात् 'वतुँप्' प्रत्यये कृते वर्तमानसूत्रेण तस्य वकारस्य घकारादेशः अवश्यम् भवति ।

  3. 'वतुँप्-प्रत्ययान्तशब्दाः बहुगणवतुडति सङ्ख्या 1.1.23 इत्यनेन 'सङ्ख्या' संज्ञां प्राप्नुवन्ति । अतः 'कियत्' तथा 'इयत्' द्वयोः अपि 'सङ्ख्या' इति संज्ञा भवति ।

Balamanorama

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


किमिदंभ्यां वो घः - किमिदंभ्यां वो घः । तदस्येति, परिमाणे वतुविति चानुवर्तते । तदाह — आभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम्अस्य तत्परिमाण॑मित्यर्थे वतुप्स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दाद्वतुप् । उपावितौ । वकारस्य घकारः । इयादेशः । किम् इयत् इति स्थिते 'इदङ्किमोरीश्की' इति किमः कीभावेयस्येति चे॑ति ईकारलोपे कियच्छब्दात्सौउगिदचा॑मिति नुमि अत्वसन्तस्ये॑ति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद्वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थितेइदङ्किमोरीश्की॑ति शित्त्वादिदम ईकारे सर्वादेशेयस्येति चे॑ति ईकारस्य लोपे इयदिति प्रत्ययमात्रं शिष्यते । ततः सौ नुमादि पूर्ववत् ।

Padamanjari

Up

index: 5.2.40 sutra: किमिदंभ्यां वो घः


कियान्, इयानिति। ठिदं किमोरीश्कीऽ, यस्येतिलोपः। एतदेवेति। आदेशविधानान्यथानुपपत्या प्रत्ययोऽनुमीयते। योगविभागेन वेति। एवं प्रतिपादिते लाघवं भवति। ठादेः परस्यऽ इत्येव सिद्धे'वः' इति कवचनमादेशप्रतिपत्यर्थम्; इत्रथा हि घः प्रत्ययान्तरं विज्ञायेत ॥