1-4-12 दीर्घं च आ कडारात् एका सञ्ज्ञा गुरु
index: 1.4.12 sutra: दीर्घं च
दीर्घम् गुरु च
index: 1.4.12 sutra: दीर्घं च
दीर्घस्वरः गुरुसंज्ञकः भवति ।
index: 1.4.12 sutra: दीर्घं च
A दीर्घ स्वर gets the term गुरु.
index: 1.4.12 sutra: दीर्घं च
संयोगे इति न अनुवर्तते। सामान्येन संज्ञाविधान। दीर्घं च अक्षरं गुरुसंज्ञं भवति। ईहाञ्चक्रे। ईक्षाञ्चक्रे।
index: 1.4.12 sutra: दीर्घं च
दीर्घं च गुरुसंज्ञं स्यात् ॥। इति संज्ञाप्रकरणम् ।
index: 1.4.12 sutra: दीर्घं च
गुरु स्यात्॥
index: 1.4.12 sutra: दीर्घं च
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमे वर्तेते लघु-गुरु-संज्ञे । एताभ्याम् गुरुसंज्ञायाः विधानम् संयोगे गुरु 1.4.11 तथा दीर्घं च 1.4.12 एताभ्यां द्वाभ्यां सूत्राभ्यां भवति । ताभ्याम् इदम् द्वितीयम् सूत्रम् । यः स्वरः दीर्घः अस्ति, तस्य गुरुसंज्ञा भवति— इति अस्य सूत्रस्य आशयः । यथा, 'देव' अस्मिन् शब्दे दकारात् परः एकारः दीर्घत्वात् गुरुसंज्ञां प्राप्नोति ।
गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां केचन विधयः पाठिताः वर्तन्ते । यथा, यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् गुरोश्च हलः 3.3.103 इति सूत्रेण स्त्रियाम् 'अ' इति कृत्प्रत्ययः भवति । अतएव 'ईह्' इति धातोः 'अ'प्रत्यये कृते 'ईहा' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
ईहँ (चेष्टायाम्, भ्वादिः, <{1.719}>)
→ ईह् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः आदिस्थः ईकारः दीर्घं च 1.4.12 इत्यनेन गुरुसंज्ञकः अस्ति । अतः गुरोश्च हलः 3.3.103 इति सूत्रेण अस्मात् धातोः अ-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः अपि विधीयते ।]
→ ईहा [अकः सवर्णे दीर्घः 6.1.101 ]
अष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —
गुरोश्च हलः 3.3.103
इजादेश्च गुरुमतोऽनृच्छः 3.1.36
_अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे _ 4.1.78
योपधाद्गुरूपोत्तमाद्वुञ् 5.1.132
_गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् _ 8.2.86
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
index: 1.4.12 sutra: दीर्घं च
दीर्घं च - दीर्घं च । संयोग इति नानुवर्तते । दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संज्ञाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥****अथ सन्नन्तप्रक्रिया ।अथ सन्प्रक्रिया निरूप्यन्ते ।