8-2-32 दादेः धातोः घः पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः
index: 8.2.32 sutra: दादेर्धातोर्घः
दादेः धातोः हः घः झलि पदस्य अन्ते
index: 8.2.32 sutra: दादेर्धातोर्घः
दकारादि-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे घकारादेशः भवति ।
index: 8.2.32 sutra: दादेर्धातोर्घः
A हकार occurring at end of a दकारादि-धातु is converted to a घकार at पदान्त or when followed by a झल् letter.
index: 8.2.32 sutra: दादेर्धातोर्घः
दकारादेः धातोः हकारस्य घकारादेशो भवति झलि परतः पदान्ते च। दग्धा। दग्धुम्। दग्धव्यम्। काष्ठधक्। दोग्धा। दोग्धुम्। दोग्धव्यम्। गोधुक्। दादेः इति किम्? लेढा। लेढुम्। लेढव्यम्। गुडलिट्। धातोः इति दादिसमानाधिकरणम् एतन् न, किं तर्हि, तद्विशेषणमवयवषष्ठ्यन्तम्, धातोरवयवो यो दादिः शब्दस् तदवयवस्य हकारस्य इति। किं कृतं भवति? अधोकित्यत्र अपि घकारः सिद्धो भवति। कथं दोग्धा, दोग्धुम् इति? व्यपदेशिवद्भावात्। अथ वा धातूपदेशे यो दादिः इत्येवं विज्ञायते। तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययः दामलिटित्यत्र अपि न भवति।
index: 8.2.32 sutra: दादेर्धातोर्घः
उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥
index: 8.2.32 sutra: दादेर्धातोर्घः
झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः॥
index: 8.2.32 sutra: दादेर्धातोर्घः
हो ढः 8.2.31 इत्यनेन हकारस्य पदान्ते / झलि परे ढकारः विधीयते । परन्तु यदि सः हकारः दकारादि-धातोः अवयवः अस्ति तर्हि तस्य पदान्ते झलि परे च ढकारस्य अपवादत्वेन वर्तमानसूत्रेण घकारादेशः भवति । यथा -
दुह् + क्विप् [क्विप् च 3.2.76 इति क्विप्]
→ दुह् + व् [इत्संज्ञालोपः। इकारः केवलमुच्चारणार्थः अस्ति अतः तस्यापि लोपः भवति ।]
→ दुह् [वेरपृक्तस्य 6.1.67 इति वकारलोपः । 'दुह्' इत्यस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्तिऽ> इत्यनेन सिद्धान्तेन अस्य धातुसंज्ञा अपि अस्त्येव ।]
→ दुह् + सुँ [स्वौजस्... 4.1.2 इति प्रथमैकवचनस्य विवक्षायाम् सुप्-प्रत्ययः]
→ दुह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः । लोपेऽपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति दुह्-इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा]
→ दुघ् [दादेर्धातोर्घः 8.2.32 इति पदान्तहकारस्य घत्वम्]
→ धुघ् [एकाचो बशो भष् झषन्तस्य स्ध्वोः 8.2.37 इति भष्ट्वे धकारः]
→ धुग् [झलां जशोऽन्ते 8.2.39 इति पदान्तघकारस्य गकारः]
→ धुग्, धुक् [वाऽवसाने 8.4.56 इति वैकल्पिकः ककारः]
दह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ दह् + त [इत्संज्ञालोपः]
→ दघ् + त [हो ढः 8.2.31 इत्यनेन हकारस्य ढकारे प्राप्ते अपवादत्वेन दादेर्धातोर्घः 8.2.32 इत्यनेन झलि परे दह्-इत्यस्य हकारस्य घकारः]
→ दघ् + ध [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः]
→ दग् + ध [झलां जश् झशि 8.4.53 इत्यनेन घकारस्य गकारः]
→ दग्ध
ज्ञातव्यम् - अत्र 'हः धातोः' इति तदन्तविधिः अस्ति, अतः अस्य अर्थः 'हकारान्त-धातोः' इति भवति ।
index: 8.2.32 sutra: दादेर्धातोर्घः
दादेर्धातोर्घः - दुह्धातोः क्विन्तात्सुलोपे दुहित्यत्र ढत्वे प्राप्ते ढत्वं क्वचिदपवदति — दादेर्धातोः । 'हो ढः' इत्यतो 'ह' इति षष्ठन्तमनुवर्तते ।झली॑तिपदस्ये॑ति, 'अन्ते' इति च पूर्ववदनुवर्तते ।धातो॑रिप्यावर्तते । एकं धातुग्रहणमवयवषष्ठन्तं हकारेऽन्वेति-॒धातोरवयवस्य हस्ये॑ति ।दादे॑रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दाअदिर्यस्येति बहुव्रीहिः,धातो॑रिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह — उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुस्तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति — उपदेशे किमिति । अधोगिति । 'दुह प्रपूरणे' लङ्, अडागमः, तिप्, शप्, तस्य लुक्, लघूपधगुणः, हल्ङ्यादिना तिपो लोपः, 'दादेः' इति हस्य घः । 'एकाचो वशः' इति भष्भावेन दकारस्य धकारः । 'वाऽवसाने' इतचि चर्त्वजश्त्वे इति भावः । यथा स्यादिति । यथेति प्राप्तियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यं, तच्च उपदेशग्रहणे सत्येव स्यादित्यर्थः । घत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृतेऽडागमेतदागमास्तद्ग्रहणेन गृह्यन्ते॑ इत्यकारादित्वात् । अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात् । उपदेशग्रहणे तु नायं दोषः, घत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाऽभावेऽपि धातूपदेशकाले दादित्वादिति भावः । तदेवमव्याप्तिपरिहारफलमुक्त्वाऽतिव्याप्तिपरिहारफलमाह — दामेति । ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः ।लिह आस्वादने॑दाम लेढीति दामलिट् । तमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यजि॑ति क्यचि 'सनाद्यन्ताः' इति धातुत्वात्तिपि शपि दामलिह्रतीति रूपम् । ततः क्विपीति । क्यजन्तात्कर्तरि क्वपि अल्लोपे यलोपे च दामलिह्शब्दात्सोर्लोपे 'होढः' इति ढत्वेवावसाने॑इति चर्त्वविकल्पे दामलिट्-दामलिडिति रूपमित्यर्थः । अत्र मा भूदिति । माङि लुङ् । सर्वलकारापवादः । अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् घत्वमत्र न भवति । धातूपदेशे दामलिहिति सुब्दातो पाठाऽभावादिति भावः । तथा च प्रकृतोदाहरणे सौ-दुघिति स्थिते- ।
index: 8.2.32 sutra: दादेर्धातोर्घः
किं तर्हि तद्विशेषणमिति । यद्यपि समानाधिकरणं न भवतीत्यस्यैतत्प्रतिपक्षभूतं न भवति, समानाधिकरणस्यापि विशेषणत्वोपपतेः, तथापि सामानाधिकरण्यपक्षे'धातोः' इत्येतद्विशेष्यम्; अत्र तु पक्षे विशेषणमित्यस्यैव प्रतिपक्षता । अवयवषष्ठ।ल्न्तमिति । अवयवसम्बन्धे या षष्ठी तदन्तमित्यर्थः । अत्र स्पष्टमेव प्रतिपक्षत्वम् - धातोरवयवो यो दादिः शब्द इति । एवं चोपक्रमेऽपि दकारादेःस धातोः - इति व्यधिकरणे षष्ठयौ । किं कृतं भवतीति । किमिष्ट्ंअ सिद्धं भवतीत्यर्थः । अधोगित्यत्रापीति । सामानाधिकरण्ये त्वडागमेन दादित्वस्य विहितत्वान्न स्यात् । कथमिति । धातुरेवायं न धातोरवयव इति प्रश्नः । अथ वेति । अस्मिन्पक्षे उपक्रमेऽपि'दादेर्धातोः' इति यथाश्रुतमेव । धातूपदेश इति । एतच्च धातुग्रहणाल्लभ्यते । न ह्यधातोर्दकारादेर्हकारान्तस्य सम्भवः । देवानडुद्भ्यामित्यादौ यस्माड्ढत्वं प्रवर्तते ॥ तदेतदसमीचीनमवधानच्युतं वचः । यस्माद्दामलिडित्यादेरधातोरपि सम्भवः ॥ तस्माद्धातुग्रहणमावर्तनीयम् । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयति । तथा चेति । पूर्वत्र तु पक्षे व्यपदेशिवद्भावेन दामलिडित्यत्रापि प्रसङ्गः ॥