8-4-52 दीर्घात् आचार्याणाम् पूर्वत्र असिद्धम् संहितायाम् द्वे न
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
दीर्घात् यरः द्वित्वम् न - आचार्याणाम्
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
भिन्नानाम् आचार्याणाम् मतेन दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति ।
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
According to various experts, a यर्-letter following a दीर्घ letter does not undergo द्वित्वम्.
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
दीर्घादुत्तरस्य आचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्।
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
द्वित्वं न । दात्रम् । पात्रम् ।
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् नादिन्याक्रोशे पुत्रस्य 8.4.48 इत्यतः दीर्घादाचार्याणाम् 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं पञ्चमम् (अन्तिमम्) सूत्रम् । दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः ।
यथा —
'कार्यम्' इत्यत्र आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य यकारस्य अचो रहाभ्यां द्वे 8.4.46 इत्यनेन विहितम् यकारस्य द्वित्वम् न भवति ।
'पात्रम्' इत्यत्र आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य तकारस्य अनचि च 8.4.47 इत्यनेन विहितम् द्वित्वम् न भवति ।
अस्मिन् सूत्रे 'आचार्याणाम्' इति शब्देन पाणिनिः केषाम् आचार्याणाम् निर्देशं करोति इति अत्र स्पष्टं नास्ति । परन्तु यर्-वर्णस्य द्वित्वस्य विषये पाणिनेः यत् मतम्, तस्मात् भिन्नम् मतम् केषाञ्चन आचार्याणाम् वर्तते इति ज्ञापयितुम् (to acknowledge the difference of opinions) पाणिनिना इदं सूत्रं स्थापितम् अस्ति । न्यासकारः तु अत्र 'नित्यार्थः अयम् आरम्भः' इति ब्रूते । इत्युक्ते, न्यासकारस्य मतेन दीर्घात् अनन्तरम् विद्यमानस्य वर्णस्य नैव कुत्रचित् द्वित्वं सम्भवति । परन्तु,
index: 8.4.52 sutra: दीर्घादाचार्याणाम्
दात्रमित्यादौ ठनचि चऽ इति प्राप्तिः ॥