नाज्झलौ

1-1-10 न अज्झलौ सवर्णम्

Sampurna sutra

Up

index: 1.1.10 sutra: नाज्झलौ


अच्-हलौ सवर्णौ न

Neelesh Sanskrit Brief

Up

index: 1.1.10 sutra: नाज्झलौ


स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णानि न भवन्ति ।

Neelesh English Brief

Up

index: 1.1.10 sutra: नाज्झलौ


A स्वर and a व्यञ्जन cannot be सवर्ण of each other.

Kashika

Up

index: 1.1.10 sutra: नाज्झलौ


अच्च हल् च अज्झलौ, तुल्यास्यप्रयत्नावप्यज्झलौ परस्परसवर्णसंज्ञौ न भवतः । अवर्णहकारौ - दण्डहस्तः । इवर्णशकारौ - दधि शीतम् । सवर्णदीर्घत्वं न भवति । वैपाशो मत्स्यः । आनडुहं चर्म्मेति, यस्येति च 6.4.148 इति लोपो न भवति ॥

Siddhanta Kaumudi

Up

index: 1.1.10 sutra: नाज्झलौ


आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.10 sutra: नाज्झलौ


ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नः - एतौ परस्पराभ्यां सह समानौ स्तः, तयोः तुल्यास्यप्रयत्नं सवर्णम् 1.1.9 अनेन सूत्रेण 'सवर्णसंज्ञा' दीयते । तुल्यास्यप्रयत्नं सवर्णम् 1.1.9 इत्यस्य आधारेण तु अवर्ण-हकारयोः, इवर्ण-शकारयोः, ऋवर्ण-षकारयोः, ऌवर्ण-सकारयोः अपि सावर्ण्यम् विधीयते । परन्तु तादृशं सावर्ण्यम् न इष्यते, अतः तस्य निषेधं कर्तुम् पाणिनिना वर्तमानसूत्रम् पाठितम् अस्ति । अतः इदम् सवर्णसंज्ञानिषेधसूत्रम् । स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णाः न भवन्ति इति — अस्य सूत्रस्य आशयः । इत्युक्ते, स्वराणाम् सावर्ण्यम् अन्यैः स्वरैः सह एव भवितुं शक्यते; तथैव च व्यञ्जनानाम् सावर्ण्यम् अपि केवलं अन्यैः व्यञ्जनैः सह एव भवितुं शक्यते । अतः, यद्यपि अकार-हकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि तौ सवर्णौ न स्तः । तथैव, इवर्ण-शकारौ, ऋवर्ण-षकारौ, ऌवर्ण-सकारौ अपि सवर्णौ न स्तः । अतएव, 'अहम्', 'दिशति', 'तृष्णा' इत्यादिषु शब्देषु (यथासङ्ख्यम्) शब्दे अकारस्य हकारेण सह, इकारस्य शकारेण सह, ऋकारस्य च षकारेण सह अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः न सम्भवति ।

आकारहकारयोः सावर्ण्यनिषेधः

वस्तुतस्तु अस्मिन् सूत्रे विद्यमानेन 'अच्' इति प्रत्याहारेण केवलं माहेश्वरसूत्रे साक्षात् विद्यमानाः स्वराः (अ, इ, उ, ऋ, ऌ, ए, ऐ,ओ, औ) एव गृह्यन्ते । अन्येषाम् स्वराणाम् (आ, ई, ऊ, ॠ एतेषाम् तथा च सर्वेषाम् स्वराणाम् प्लुतभेदानाम्) अत्र 'अच्' इत्यनेन ग्रहणं न भवति । इत्युक्ते, तुल्यास्यप्रयत्नं सवर्णम् 1.1.9 इत्यनेन प्राप्तम् अकार-हकारयोः सावर्ण्यम् यद्यपि अनेन सूत्रेण निवार्यते, तथापि तत्र प्राप्तम् आकार-हकारयोः सावर्ण्यम्, एवमेव ईकार-शकारयोः तथा ॠकार-षकारयोः सावर्ण्यं तु वर्तमानसूत्रेण नैव निवार्यते । (ऌकारस्य दीर्घभेदः नास्ति अतः तस्य विषये दोषः न वर्तते ।)

एतादृशेन अनिष्ट-सावर्ण्यविधानेन तदा एव दोषः उद्भवति यदा सवर्णग्रहणसमये एकेन वर्णेन अपरस्य वर्णस्य ग्रहणम् सम्भवति । तत्र ईकार-शकारयोः विषये, तथा च ॠकार-षकारयोः विषये एतादृशम् परस्पराणाम् सवर्णग्रहणं नैव सम्भवति, यतः सवर्णग्रहणविधायके अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण ईकारस्य/शकारस्य/ॠकारस्य/षकारस्य वा निर्देशः एव न क्रियते । इत्युक्ते, व्याकरणशास्त्रे कुत्रापि ईकारग्रहणेन शकारग्रहण्, शकारग्रहणेन वा ईकारग्रहणम्, एवमेव ऋकारग्रहणेन षकारग्रहणम्, अथ वा षकारग्रहणेन ऋकारग्रहणम् न हि सम्भवति । अतः ईकार-शकारयोः, एवमेव ॠकार-षकारयोः अनिष्टम् सावर्ण्यं विद्यते चेदपि व्याकरणशास्त्रे न कुत्रचित् दोषाय । परन्तु, आकार-हकारस्य सावर्णं न निवार्यते चेत् व्याकरणशास्त्रे दोषः अवश्यम् आपतति, यतः यद्यपि अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण आकारस्य निर्देशः न क्रियते (अतश्च आकारेण हकारस्य ग्रहणं नैव सम्भवति), तथापि अण्-प्रत्याहारे हकारः अवश्यं विद्यते, अतः हकारग्रहणेन आकारस्य अनिष्टं ग्रहणम् अवश्यम् सम्भवति । एतादृशम् हकारेण आकारस्य ग्रहणं क्रियते चेत्, हो ढः 8.2.31 इति सूत्रेण विद्यमानेन हकारेण आकारस्यापि ग्रहणे कृते, 'विश्वपा' शब्दस्य तृतीयाबहुवचने 'विश्वपा + भिस्' इत्यत्र हो ढः 8.2.31 इति सूत्रेण आकारस्य अपि (झलि परे) अनिष्टं ढत्वं भवेत् । अस्य दोषस्य निराकरणार्थम् सिद्धान्तकौमुद्यां भट्टोजीदीक्षितः नाज्झलौ 1.1.10 इति सूत्रस्य पदविग्रहं 'न + + अच् + हलौ' इति आकारप्रश्लेषं कृत्वा सम्पादयति, येन — आकारस्य अच्-वर्णस्य च हल्-वर्णेन सह सावर्ण्यं न विद्यते — इति अर्थः फलति । एतादृशम् अर्थं कृत्वा आकारस्य हकारेण सह सावर्ण्यं निवार्यते, येन हकारग्रहणेन आकारग्रहणस्य अनिष्टापत्तेः अपि निवारणं भवति ।अस्मिन् विषये अस्मिन् लेखे विस्तरेण चर्चा कृता अस्ति, सा तत्रैव दृश्यताम् ।

महाभाष्ये नाज्झलौ सूत्रस्य प्रत्याख्यानम्

महाभाष्ये भाष्यकारेण स्वराणाम् आभ्यन्तरप्रयत्नः 'विवृतः' तथा च ऊष्मणाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति । अस्याम् स्थितौ स्वरव्यञ्जनयोः सावर्ण्यम् तादृशमेव निवार्यते, अत च नाज्झलौ 1.1.10 इत्यस्य सूत्रस्य आवश्यकता अपि नास्ति । अतः अस्य सूत्रस्य व्याख्याने कैयटः अपि 'सूत्रप्रत्याख्यानसाधारणमुक्तम्' इति निर्देशेन इदं सूत्रं प्रत्याचख्यौ ।

Balamanorama

Up

index: 1.1.10 sutra: नाज्झलौ


नाज्झलौ - एवं प्राप्ते प्रतिषेधति — नाज्झलौ । आसहितः अच्-आच् । शाकपार्थिवादित्वात्सहितशब्दस्य लोपः । आ च हस्व-आज्झलौ । तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गाद्विवचनान्ततया विपरिणम्यते । तदाह — अकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह — तेनेत्यादि यणादिकं नेत्यन्तम् । तेन=प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः । दधीति इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः । नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्लृकारसकारयोश्च सावण्र्यं, तथापिदधि षष्ठ॑मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह — अन्यथेत्यादिना । अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः । ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम् । करणे ल्युट् । स्वार्थे कः । अणुदित्सूत्रादित्यर्थः । यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः । अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात् । तथा चअच्त्वं स्या॑दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः । किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति ।

Padamanjari

Up

index: 1.1.10 sutra: नाज्झलौ


अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि ङाज्झलौ' इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः 'आदिरन्त्येन सहेता' इति प्रत्याहारः, ततः ङाज्झलौ' इत्यस्य निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च 'अणुदित्सवर्णस्य च' इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु 'अस्य च्वौ' इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ' इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च 'परःशतानि कार्याणि' इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य 'कर्तृकरणे कृता बहुलम्' इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते 'अनचि च' इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य 'झरो झरि सवर्णे' इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति 'कुमारी शेते' इत्यत्र मा भूदिति दीर्घविधौ 'अचि ' इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् । ऽआनडुहमिऽति-विकारे 'प्राणिरजतादिभ्योऽञ्' ॥