7-1-19 नपुंसकात् च शी औङः
index: 7.1.19 sutra: नपुंसकाच्च
नपुंसकात् अङ्गात् औङः शी
index: 7.1.19 sutra: नपुंसकाच्च
नपुंसकात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।
index: 7.1.19 sutra: नपुंसकाच्च
The औ and औट्-प्रत्ययs following a नपुंसक अङ्ग get the आदेश 'शी'.
index: 7.1.19 sutra: नपुंसकाच्च
नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति। कुण्डे तिष्ठतः कुण्डे पश्य। यस्य इति लोपः प्राप्तः। श्यां प्रतिषेधो वक्तव्यः। इति न भवति। दधिनी। मधुनी। त्रपुणी। जतुनी।
index: 7.1.19 sutra: नपुंसकाच्च
क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥
index: 7.1.19 sutra: नपुंसकाच्च
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥
index: 7.1.19 sutra: नपुंसकाच्च
अस्मिन् सूत्रे प्रयुक्तः 'औङ्' शब्दः स्वयं कश्चन प्रत्ययः नास्ति, परन्तु प्रथमाद्विवचनस्य 'औ' प्रत्ययस्य तथा द्वितीयाद्विवचनस्य 'औट्' प्रत्ययस्य च निर्देशं करोति । नपुंसकात् शब्दात् परस्य एतयोः प्रत्यययोः 'शी' आदेशः भवति । अनेकाल्त्वात् अनेकाल् शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ-इत्यस्य स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।
उदाहरणानि एतानि -
→ फल + शी [नपुंसकाच्च 7.1.19 इति शी-आदेशः]
→ फल + ई [इत्संज्ञालोपः । यस्येति च 6.4.148 अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते <!औङः श्यां प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते]
→ फले [आद्गुणः 6.1.87 इति गुण-एकादेशः]
→ वारि + शी [नपुंसकाच्च 7.1.19 इति शी-आदेशः]
→ वारि + ई [इत्संज्ञालोपः । यस्येति च 6.4.148 अनेन सूत्रेण अङ्गस्य इकारलोपे प्राप्ते <!औङः श्यां प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते]
→ वारि नुम् + ई [इकोऽचि विभक्तौ 7.1.73 इति अङ्गस्य नुमागमः]
→ वारिणी [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]
→ पयस् + शी [नपुंसकाच्च 7.1.19 इति शी-आदेशः]
→ पयस् + ई [इत्संज्ञालोपः]
→ पयसी
→ नामन् + शी [नपुंसकाच्च 7.1.19 इति शी-आदेशः]
→ नाम न् + ई [इत्संज्ञालोपः]
→ नाम्नी, नामनी [अल्लोपोऽनः 6.4.134 इत्यनेन उपधा-अकारस्य लोपे प्राप्ते विभाषा ङिश्योः 6.4.136 इति विकल्पेन लोपः]
index: 7.1.19 sutra: नपुंसकाच्च
नपुंसकाच्च - नपुंसकाच्च । 'जसः सी' त्यत्रःशी॑ति 'औङ आपः' इत्यतःऔङि॑ति चानुवर्तते, तदाह — क्लीबादिति । ओङित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञानं ई इति स्थिते ।