4-1-122 इतः च अनिञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक् द्व्यचः
index: 4.1.122 sutra: इतश्चानिञः
'तस्य अपत्यम्' (इति) अनिञः द्व्यचः इतः ढक्
index: 4.1.122 sutra: इतश्चानिञः
यः इकारान्तशब्दः इञ्-प्रत्ययान्तः नास्ति, यस्मिन् च द्वौ स्वरौ स्तः, तस्मात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे ढक् प्रत्ययः भवति ।
index: 4.1.122 sutra: इतश्चानिञः
स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यचः इत्यस्य अनुकर्षणार्थः। इकारान्तात् प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। आत्रेयः। नैधेयः। इतः इति किम्? दाक्षिः। प्लाक्षिः। अनिञः इति किम्? दाक्षायणः। प्लाक्षायणः। द्व्यचः इत्येव, मरीचेरप्त्यं मारीचः।
index: 4.1.122 sutra: इतश्चानिञः
इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥
index: 4.1.122 sutra: इतश्चानिञः
इतश्चानिञः - इतश्चाऽनिञः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च-कश्चित् । आत्रेय इति । अत्रिः प्रसिद्धः । परत्वादयमृष्यणमपि बाधत इति भावः ।