ढे लोपोऽकद्र्वाः

6-4-147 ढे लोपः अकड्र्वाः असिद्धवत् अत्र आभात् भस्य तद्धिते

Sampurna sutra

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


ओः भस्य अङ्गस्य ढे तद्धिते लोपः अकद्र्वाः

Neelesh Sanskrit Brief

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


'कद्रू' शब्दं विहाय अन्येषामुवर्णान्त-भसंज्ञकानाम् ढकारादौ तद्धितप्रत्यये परे लोपः भवति ।

Neelesh English Brief

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


The last letter of an उवर्णान्त-भसंज्ञक word is removed when followed by a ढकारादि-तद्धितप्रत्यय. But this does not happen for the word 'कद्रू'.

Kashika

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति। कामण्डलेयः। शैतवाहेयः। जांवेयः। माद्रबाहेयः। अकद्र्वाः इति किम्? काद्रवेयो मन्त्रमपश्यत्।

Siddhanta Kaumudi

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे ओर्गुणः 6.4.146 इत्यनेन गुणः विधीयते । तस्य अपवादरूपेण ढकारादि-प्रत्यये परे भस्य अङ्गस्य अन्तिमवर्णस्य लोपः भवति । परन्तु 'कद्रू' शब्दस्य विषये अयं लोपः न भवति ।

अत्र एकः विशेषः स्मर्तव्यः - ढकारे परे अङ्गस्य भसंज्ञा नैव भवति, परन्तु ढकारस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन 'एय्' आदेशः यः विधीयते, तस्मिन् परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा भवति ।

उदाहरणानि एतानि -

  1. शीतबाहु + ढञ् [चतुष्पाद्भ्यो ढञ् 4.1.135 इति अपत्यार्थे ढञ्-प्रत्ययः । ञकारस्य इत्संज्ञा, लोपः]

→ शीतबाहु + एय [ढ= ढ् + अ । ढ् इत्यस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः । एय् + अ = एय । एकारादौ प्रत्यये परे यचि भम् 1.4.18 इति अङ्गस्य भसंज्ञा]

→ शैतबाहु एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ शैतबाह् + एय [ओर्गुणः 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]

→ शैतबाहेय

  1. मद्रबाहु + ऊङ् [स्त्रीत्वं द्योतयितुम् मद्रबाहु-शब्दात् बाह्वन्तात् संज्ञायाम् 4.1.67 इत्यनेन ऊङ्-प्रत्ययः]

→ मद्रबाहू + ढक् [स्त्रीभ्यो ढक् 4.1.120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]

→ मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः । यचि भम् 1.4.18 इति अङ्गस्य भसंज्ञा]

→ माद्रबाहू + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ माद्रबाहू + एय [ओर्गुणः 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]

→ माद्रबाहेय

  1. मृकण्डु + ढक् [शुभ्रादिभ्यश्च 4.1.123 इति सूत्रेण शुभ्रादिगणे उपस्थितानां शब्दानां ढक् प्रत्ययः भवति । आकृतिगणोऽयम् । अतः 'मृकण्डु' शब्दस्य अस्मिन् गणे न स्थितेऽपि ढक् प्रत्ययः अनेन सूत्रेण विधीयते ।]

→ मृकण्डु + एय [आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् 7.1.2 इति ढ् वर्णस्य एय् आदेशः । यचि भम् 1.4.18 इति अङ्गस्य भसंज्ञा]

→ मार्कण्डु + एय [किति च 7.2.118 इति आदिवृद्धिः , उरण् रपरः 1.1.51 इति रपरः आकारः]

→ मार्कण्ड् + एय [ओर्गुणः 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]

→ मार्कण्डेय

'कद्रू' इति दीर्घ-ऊकारान्त-स्त्रीलिङ्ग-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -

कद्रू + ढक् [स्त्रीभ्यो ढक् 4.1.120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]

→ कद्रू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः । यचि भम् 1.4.18 इति अङ्गस्य भसंज्ञा]

→ काद्रू + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ काद्रो+ एय [ओर्गुणः 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणः]

→ काद्रवेय [एचोऽयवायवावः 6.1.78 इति अवादेशः]

Balamanorama

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


ढे लोपोऽकद्र्वाः - ढे लोपोऽकद्र्वाः । भस्येत्यधिकृतम् 'ओर्गुणः' इत्यत ओरिति षष्ठन्तेनानुवृत्तेनविशेष्यते । तदन्तविधिः । तदाह — कद्रूभिन्नस्येति ।अलोऽन्त्यस्ये॑त्यन्त्यलोपः । ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि #एयादेशे आदिवृद्धावुकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह — कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एवकमण्डलुपदे आदधीते॑ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः ।

Padamanjari

Up

index: 6.4.147 sutra: ढे लोपोऽकद्र्वाः


मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्च्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । शृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ॥