1-4-16 सिति च आ कडारात् एका सञ्ज्ञा पदम्
index: 1.4.16 sutra: सिति च
सिति पदम्
index: 1.4.16 sutra: सिति च
सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।
index: 1.4.16 sutra: सिति च
In presence of a प्रत्यय having सकार as इत्संज्ञक, the प्रकृति gets the term पद.
index: 1.4.16 sutra: सिति च
यचि भम् 1.4.18 इति वक्ष्यति। तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। भवतष् ठक्छसौ 4.2.115 भवदीयः। ऊर्णाया युस् 5.2.123 ऊर्णायुः। ऋतोरण् 5.1.105, छन्दसि घस् 5.1.106 ऋत्वियः।
index: 1.4.16 sutra: सिति च
सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥
index: 1.4.16 sutra: सिति च
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'पदम्' इति संज्ञा । सुप्तिङन्तं पदम् 1.4.14 इत्यतः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते । अस्य सूत्रसमूहस्य इदं तृतीयं सूत्रम् ।यस्मात् शब्दात् सित्-प्रत्ययः (सकारः यस्मिन् इत्संज्ञकः विद्यते तादृशः प्रत्ययः) विधीयते, सः शब्दः पदसंज्ञकः भवति — इति अस्य सूत्रस्य आशयः ।
अष्टाध्याय्याम् आहत्य पञ्च प्रत्ययाः सित्-प्रत्ययाः सन्ति - युस्, यस्, छस्, णस्, घस् । एते सर्वेऽपि तद्धितसंज्ञकाः एव । एतेषां सर्वेषाम् क्रमेण उदाहरणानि अधः दीयन्ते —
1) ऊर्णाया युस् 5.2.123 इति सूत्रेण 'युस्' इति तद्धितसंज्ञकप्रत्ययः 'ऊर्णा'शब्दात् विधीयते । अस्मिन् प्रत्यये परे 'ऊर्णा'शब्दस्य यचि भम् 1.4.18 इत्यनेन भसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण तां बाधित्वा पदसंज्ञा विधीयते । यदि अत्र पदसंज्ञा न अभविष्यत्, तर्हि 'ऊर्णा + यु' इत्यत्र यस्येति च 6.4.148 इत्यनेन अनिष्टः आकारलोपः अभविष्यत् । प्रक्रिया इयम् -
ऊर्णा अस्य अस्ति इति
= ऊर्णा + युस् [ऊर्णाया युस् 5.2.123 इति युस्-प्रत्ययः । अत्र आदौ प्रथमासमर्थात् युस्-प्रत्ययः भवति । ततः प्रातिपदिकसंज्ञा, सुँलोपश्च विधीयते ।]
→ ऊर्णा + यु [सकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । अत्र यकारादिप्रत्यये परे 'ऊर्णा' शब्दस्य यचि भम् 1.4.18 इति भसंज्ञायां प्राप्तायां, तां बाधित्वा सिति च 1.4.16 इति पदसंज्ञा भवति । भसंज्ञायाः अभावात् अत्र यस्येति च 6.4.148 इति आकारलोपः न सम्भवति ।
→ ऊर्णायु ।
2) 'कम्' (जलम् इत्यर्थः) इति मकारान्तशब्दात् 'अस्य अस्मिन् वा अस्ति' इत्यर्थे _ कंशंभ्यां बभयुस्तितुतयसः 5.2.138 इति सूत्रेण 'यस्' तथा 'युस्' एतौ द्वौ तद्धितसंज्ञकप्रत्ययौ विधीयेते । उभयोः उपस्थितौ 'कम्' इति प्रकृतेः पदसंज्ञा भवति, अतएव _मोऽनुस्वारः 8.3.23 इत्यनेन अनुस्वारादेशे कृते इष्टरूपं सिद्ध्यति —
कम् अस्य अस्मिन् वा अस्ति
= कम् + युस् / यस् [ कंशंभ्यां बभयुस्तितुतयसः 5.2.138 इति सूत्रेण 'यस्' तथा 'युस्' प्रत्ययविधानम्]
→ कम् + यु / य [सकारस्य इत्संज्ञालोपः]
→ कंयु / कंय [सित्-प्रत्यये परे सिति च 1.4.16 इति प्रकृतेः पदसंज्ञा भवति । पदसंज्ञायां सत्याम् मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः भवति ।]
→ कंयु / कय्ँयु / कंय / कय्ँय [वा पदान्तस्य 8.4.59 इति विकल्पेन परसवर्णः]
3) भवत्-शब्दात् शैषिकेषु अर्थेषु (इत्युक्ते, तस्येदम् 4.3.120) आदीषु अर्थेषु भवतः ठक्छसौ 4.2.115 इति सूत्रेण छस्-प्रत्ययः भवति । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा विद्यते । अतः अस्मिन्-प्रत्यये परे भवत्-शब्दस्य प्रकृतसूत्रेण पदसंज्ञा एव भवति । पदसंज्ञायां सत्यां झलां जशोऽन्ते 8.2.39 इति पदान्तजश्त्वे कृते रूपं सिद्ध्यति —
भवतः इदम्
= भवत् + छस् [भवतः ठक्छसौ 4.2.115 इति सूत्रेण छस्-प्रत्ययः]
→ भवत् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः]
→ भवद् + ईय [सित्-प्रत्यये परे सिति च 1.4.16 इति 'भवत्' शब्दस्य पदसंज्ञा । अतः पदान्ते विद्यमानस्य तकारस्य झलां जशोऽन्ते 8.2.39 इति जश्त्वे दकारः विधीयते ।]
→ भवदीय
4) ब्राह्मणमाणववाडवाद्यन् 4.2.42 इत्यत्र पाठितेन <!पर्श्वा णस् वक्तव्यः!> इति वार्त्तिकेन 'पर्शूनाम् समूहः' अस्मिन् अर्थे णस्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे यचि भम् 1.4.18 इत्यनेन 'पर्शु' शब्दस्य भसंज्ञायां प्राप्तायाम् तद्बाधित्वा सिति च 1.4.16 इत्यनेन तस्य पदसंज्ञा विधीयते ।यदि अत्र भसंज्ञा एव अभविष्यत्, तर्हि ओर्गुणः 6.4.146 इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम् —
पर्शूनां समूहः
= पर्शु + णस् [ <!पर्श्वा णस् वक्तव्यः!> ]
→ पर्शु + अ [चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9]
→ पार्शु + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पार्श्व [अत्र सिति च 1.4.17 इति प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे इको यणचि 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
5) 'ऋतु' शब्दात् वेदेषु 'अस्य प्राप्तम्' अस्मिन् अर्थे छन्दसि घस् 5.1.106 इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति, अतः अस्मिन् प्रत्यये परे सिति च 1.4.17 इति प्रकृतेः पदसंज्ञा विधीयते । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् प्रक्रियायाम् ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते —
ऋतु + घस् [छन्दसि घस् 5.1.106 इति घस्]]
→ ऋतु + इय [आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय-आदेशः]
→ ऋत्विय [सिति च 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे इको यणचि 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
सर्वे सित्-प्रत्ययाः अजादयः / यकारादयः सन्ति । अतः एतेषु परेषु प्रकृतेः यचि भम् 1.4.18 इति भसंज्ञा प्राप्नोति । एवमेव सिति च 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा अपि विधीयते । अत्र पदसंज्ञा भसंज्ञायाः अपेक्षया अनवकाशा अस्ति, अतः आकडारादेका संज्ञा 1.4.1 इत्येतम् अधिकारम् अनुसृत्य अत्र पदसंज्ञा भसंज्ञां सम्पूर्णरूपेण बाधते । अतः सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा एव भवति, न हि भसंज्ञा ।
index: 1.4.16 sutra: सिति च
भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि'तसौ मत्वर्थे' इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥