सिति च

1-4-16 सिति च आ कडारात् एका सञ्ज्ञा पदम्

Sampurna sutra

Up

index: 1.4.16 sutra: सिति च


सिति पदम्

Neelesh Sanskrit Brief

Up

index: 1.4.16 sutra: सिति च


सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।

Neelesh English Brief

Up

index: 1.4.16 sutra: सिति च


In presence of a प्रत्यय having सकार as इत्संज्ञक, the प्रकृति gets the term पद.

Kashika

Up

index: 1.4.16 sutra: सिति च


यचि भम् 1.4.18 इति वक्ष्यति। तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। भवतष् ठक्छसौ 4.2.115 भवदीयः। ऊर्णाया युस् 5.2.123 ऊर्णायुः। ऋतोरण् 5.1.105, छन्दसि घस् 5.1.106 ऋत्वियः।

Siddhanta Kaumudi

Up

index: 1.4.16 sutra: सिति च


सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.16 sutra: सिति च


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'पदम्' इति संज्ञा । सुप्तिङन्तं पदम् 1.4.14 इत्यतः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते । अस्य सूत्रसमूहस्य इदं तृतीयं सूत्रम् ।यस्मात् शब्दात् सित्-प्रत्ययः (सकारः यस्मिन् इत्संज्ञकः विद्यते तादृशः प्रत्ययः) विधीयते, सः शब्दः पदसंज्ञकः भवति — इति अस्य सूत्रस्य आशयः ।

अष्टाध्याय्याम् आहत्य पञ्च प्रत्ययाः सित्-प्रत्ययाः सन्ति - युस्, यस्, छस्, णस्, घस् । एते सर्वेऽपि तद्धितसंज्ञकाः एव । एतेषां सर्वेषाम् क्रमेण उदाहरणानि अधः दीयन्ते —

1) ऊर्णाया युस् 5.2.123 इति सूत्रेण 'युस्' इति तद्धितसंज्ञकप्रत्ययः 'ऊर्णा'शब्दात् विधीयते । अस्मिन् प्रत्यये परे 'ऊर्णा'शब्दस्य यचि भम् 1.4.18 इत्यनेन भसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण तां बाधित्वा पदसंज्ञा विधीयते । यदि अत्र पदसंज्ञा न अभविष्यत्, तर्हि 'ऊर्णा + यु' इत्यत्र यस्येति च 6.4.148 इत्यनेन अनिष्टः आकारलोपः अभविष्यत् । प्रक्रिया इयम् -

ऊर्णा अस्य अस्ति इति

= ऊर्णा + युस् [ऊर्णाया युस् 5.2.123 इति युस्-प्रत्ययः । अत्र आदौ प्रथमासमर्थात् युस्-प्रत्ययः भवति । ततः प्रातिपदिकसंज्ञा, सुँलोपश्च विधीयते ।]

→ ऊर्णा + यु [सकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । अत्र यकारादिप्रत्यये परे 'ऊर्णा' शब्दस्य यचि भम् 1.4.18 इति भसंज्ञायां प्राप्तायां, तां बाधित्वा सिति च 1.4.16 इति पदसंज्ञा भवति । भसंज्ञायाः अभावात् अत्र यस्येति च 6.4.148 इति आकारलोपः न सम्भवति ।

→ ऊर्णायु ।

2) 'कम्' (जलम् इत्यर्थः) इति मकारान्तशब्दात् 'अस्य अस्मिन् वा अस्ति' इत्यर्थे _ कंशंभ्यां बभयुस्तितुतयसः 5.2.138 इति सूत्रेण 'यस्' तथा 'युस्' एतौ द्वौ तद्धितसंज्ञकप्रत्ययौ विधीयेते । उभयोः उपस्थितौ 'कम्' इति प्रकृतेः पदसंज्ञा भवति, अतएव _मोऽनुस्वारः 8.3.23 इत्यनेन अनुस्वारादेशे कृते इष्टरूपं सिद्ध्यति —

कम् अस्य अस्मिन् वा अस्ति

= कम् + युस् / यस् [ कंशंभ्यां बभयुस्तितुतयसः 5.2.138 इति सूत्रेण 'यस्' तथा 'युस्' प्रत्ययविधानम्]

→ कम् + यु / य [सकारस्य इत्संज्ञालोपः]

→ कंयु / कंय [सित्-प्रत्यये परे सिति च 1.4.16 इति प्रकृतेः पदसंज्ञा भवति । पदसंज्ञायां सत्याम् मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः भवति ।]

→ कंयु / कय्ँयु / कंय / कय्ँय [वा पदान्तस्य 8.4.59 इति विकल्पेन परसवर्णः]

3) भवत्-शब्दात् शैषिकेषु अर्थेषु (इत्युक्ते, तस्येदम् 4.3.120) आदीषु अर्थेषु भवतः ठक्छसौ 4.2.115 इति सूत्रेण छस्-प्रत्ययः भवति । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा विद्यते । अतः अस्मिन्-प्रत्यये परे भवत्-शब्दस्य प्रकृतसूत्रेण पदसंज्ञा एव भवति । पदसंज्ञायां सत्यां झलां जशोऽन्ते 8.2.39 इति पदान्तजश्त्वे कृते रूपं सिद्ध्यति —

भवतः इदम्

= भवत् + छस् [भवतः ठक्छसौ 4.2.115 इति सूत्रेण छस्-प्रत्ययः]

→ भवत् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः]

→ भवद् + ईय [सित्-प्रत्यये परे सिति च 1.4.16 इति 'भवत्' शब्दस्य पदसंज्ञा । अतः पदान्ते विद्यमानस्य तकारस्य झलां जशोऽन्ते 8.2.39 इति जश्त्वे दकारः विधीयते ।]

→ भवदीय

4) ब्राह्मणमाणववाडवाद्यन् 4.2.42 इत्यत्र पाठितेन <!पर्श्वा णस् वक्तव्यः!> इति वार्त्तिकेन 'पर्शूनाम् समूहः' अस्मिन् अर्थे णस्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे यचि भम् 1.4.18 इत्यनेन 'पर्शु' शब्दस्य भसंज्ञायां प्राप्तायाम् तद्बाधित्वा सिति च 1.4.16 इत्यनेन तस्य पदसंज्ञा विधीयते ।यदि अत्र भसंज्ञा एव अभविष्यत्, तर्हि ओर्गुणः 6.4.146 इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम्‌ —

पर्शूनां समूहः

= पर्शु + णस् [ <!पर्श्वा णस् वक्तव्यः!> ]

→ पर्शु + अ [चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9]

→ पार्शु + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पार्श्व [अत्र सिति च 1.4.17 इति प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे इको यणचि 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]

5) 'ऋतु' शब्दात् वेदेषु 'अस्य प्राप्तम्' अस्मिन् अर्थे छन्दसि घस् 5.1.106 इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति, अतः अस्मिन् प्रत्यये परे सिति च 1.4.17 इति प्रकृतेः पदसंज्ञा विधीयते । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् प्रक्रियायाम् ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते —

ऋतु + घस् [छन्दसि घस् 5.1.106 इति घस्]]

→ ऋतु + इय [आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय-आदेशः]

→ ऋत्विय [सिति च 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र ओर्गुणः 6.4.146 इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे इको यणचि 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]

बाध्यबाधकभावः

सर्वे सित्-प्रत्ययाः अजादयः / यकारादयः सन्ति । अतः एतेषु परेषु प्रकृतेः यचि भम् 1.4.18 इति भसंज्ञा प्राप्नोति । एवमेव सिति च 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञा अपि विधीयते । अत्र पदसंज्ञा भसंज्ञायाः अपेक्षया अनवकाशा अस्ति, अतः आकडारादेका संज्ञा 1.4.1 इत्येतम् अधिकारम् अनुसृत्य अत्र पदसंज्ञा भसंज्ञां सम्पूर्णरूपेण बाधते । अतः सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा एव भवति, न हि भसंज्ञा ।

Padamanjari

Up

index: 1.4.16 sutra: सिति च


भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि'तसौ मत्वर्थे' इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥